SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ १६ १७ २० १८ .... शयैरवगण्यते ॥ ३४ वादिनो यस्पदद्वंद्व नखचंद्रेषु बिंबिताः । कुर्व्वते 0000 विगत श्रीकाः कलंक .... २१ १९ ....दं तीर्थभूतमनादिकं ॥ ३६ सीतायाः स्थापना यत्र सोमेशः पक्षपात .... कृत् । प्रभोनैलोक्य ... .. तदुद्धृतं तेन जातोद्धारमनेकशः ॥ ३८ चैत्यमिद ध्वजभिषतो निजभुजमुद्धृत्य सक... ... षतो मंडलगणिललितकीर्त्तिसत्कीर्त्तिः । चतुरधिकविंशति लसध्वजप- - २२ सोमनाथ पाटणनो भीम २ जानो शिलालेख कीर्तिर्यत्कीर्त्तर्नतकीय नरिनर्त्ति । त्रिभुवनरचिता मुक्तिन् पुरशशितिळकनेपथ्या ॥ ३१ ते... २४ ... वि ॥ ३२ समद्द्त [ : ] समुच्छन्नश्चीर्णजीर्णजिनालयः [ यः ] कृता रत्ननिर्व्वाहसमुत्साहशिरोम । २१ 6330 टपटुहस्तक ॥ ...मेतदीयस गोष्टिकानामपि गल्लकानां ॥ ४१ यस्य स्नानपयानुलिप्तमखिलं कुष्टं दवी.... २३ .... स चंद्रप्रभः सप्रभुस्तीरे पश्चिमसागरस्य जयतादिग्वाससां शासनं ॥ ..... ४२ जिनपति गृह .... वर्णिवर्यो व्रतविनयसमेतैः शिष्यवर्णैश्व सार्द्धं ॥ ४३ श्रीमद्विक्रमभूपस्य वर्षाणां द्वाद 933. .... .... લેખ ૭૬ ॥ ४५ सं १२ [५] + ....ककीर्तेलघुबंधुः । चक्रे प्रशस्तिमनद्या [ मपि ] Shree Sudharmaswami Gyanbhandar-Umara, Surat .... प्रवर कीर्त्तिरिमां १९५ www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy