________________
१९४
गुजरातना ऐतिहासिक लेख
अक्षरान्तरे १ .... .... [च्छ ] निव नाति नित्यमद्यापि वारिषौ ॥ [ श्रेयादभीष्टसं
सिद्धयै मुखं चंद्रप्र [भं] .... ... २ ... ...लपाटकाख्यं पत्तनं तद्विराजते ॥ ३ मन्ये वेधा विधायैतद्विधित्सुः पुन
रीदृशं । शि... ३ .... ...रेंद्रनयमंत्रज्ञेयत्र लक्ष्मीः स्थिरीकृता ॥ ५ तनिःशेषमहीपालमौलि.
घृष्टांघ्रि .... .... ४ .... ....सौ नृपः । तेनोत्खातामुहृन्मूलो मूलराजः स उच्यते ॥ ७ एकैकाधिक
भूपालाः सम .... .... .... ५ .... ....[ स ] बजखुराहतं । अतुच्छमुच्छलत्पूयं पर्वधर्ममजीजनत् ॥ पौरुषेण
प्रतापेन पुण्यना .... .... ६ .... ....रन्यूनविक्रमः । श्रीभीमभूपतिस्तेषां राज्यं प्राज्यं करोत्ययं ॥ ११.
भालाक्षराण्यनम्राणि यो बभंज म.... .... ७ .... ....[ नं ] दिसंघे गणेश्वराः । बभूवुः कुदकुदाख्याः साक्षात्कृतजगत् ___त्रयाः ॥ १३ येषामाकाशगामित्वं त्या .... ....
८ ... .... शतपंचकमुज्वलं । रमयित्वाथ जन्मांते येऽन्यनियमपूर्वकं ॥ १४ ___ कालेस्मिन् भारत क्षेत्र जाता.... . ९ .... ...रीणास्तत्ववमनि । तेषां चारित्रिणां वंशे भूरयो सूरयोऽभवत् ॥ १७
सद्वषा अपि निद्वेषाः सकला अक.... .... १० .... ....प्रभावस्यारोह तत् । श्रीकीर्तिः प्राप्य सत्कोत्ति सूरि [:] सूरि
गणं ततः ॥ १९ यदीयं देशनावरि सम्यग्दि.... ...... ..... ....चित्रकूयच्चचाल स । श्रीमन्नामजिनाधीश तीर्थयात्रानिमित्ततः ॥ २१. ....
अणहिल्लपुरं रम्यमाजगा.... .... १२ .... ....नींद्राय ददौ नृपः । बिरुदं मंडलाचार्यः सच्छछत्रं ससुखासनं ॥
२३ श्रीमूलवसंतिकाख्यं जिनभवनं तत्र.... ... १३ संज्ञयैव यतीश्वरः । उच्यतेऽजितचंद्रा यस्ततोमूत्त्स गणीश्वरः ॥२४ चारुकीर्ति
यशःकीर्ती ध १४ .... ....र्मुक्तो यो रत्नत्रयवानपि । यथावद्विदितात्माभूत्ले (म ) कीर्गिस्ततो
गणी ॥ २७ उदेति स्म लसज्योति.... .... १५ .... ....लेपि वासिते हेमसूरिणा । वस्त्रप्रावरणं येन ॥ २९... ...
भावनगर युझियममांना शसस्था २वांया भयाद महामणहिल्लपाटक Aj छ पं. १ मां अणहिलपुर सभ्युछे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com