________________
१८६
गुजरातनाऐतिहासिक लेख २० राज श्रीअजयपालदेवकुलस्वी (स्ति )का राज्ञिश्रीकर्पूरदेवीसत्क शय्याग्राहक
नागरब्रो० लांठ२१ शिवागोत्रे सामवेदिक धूहडसुत प्रभाकराय शासनोदकपूर्वमस्माभिः प्रदत्ता २२ अस्या भमर्व्यक्तिर्यथा ॥ ना(वा) ढाक्षेत्रा(त् भमिति( शोप ) कः
आघाटा यथा ॥ पूर्वतः शय्यापा२३ लक ब्राह्मणक्षेत्रं । दक्षिणतश्चतुर्वेदब्रिां....क्षेत्रं । पश्चिमतश्चतुर्वेदीबा० नागदे२४ वक्षेत्रं उत्तरतः कारोडाग्राम .... .... साली प्रभृतीव्यक्षेत्रात् भूमि । २५ विभ .... .... अस्याभूमे .... .... मजंबालब्राह्मणक्षत्रं । दक्षिणतः २६ कारो( डाग्रामस्य राज )मार्गः । प (श्चिमतश्चतुर्वेदी) .... .... ब्रा०
__ नागदेवक्षेत्र । उत्तरतो ब्रां० माधव २७ [.... .... 'रि ..... .... क्षेत्रं । एमिरा( घाटैरुपल )क्षितां भूमिमनामवगम्य __यथादीयमानभा (ग) २८ भोगकरहिरण्यादिसर्व दाज्ञाश्रवणविधेयैर्भूत्वाऽ )मुष्मै ) ब्राह्मणाय समुपने
तव्यं । सामान्यचे ( मे ) त (त् ) २९ पुण्यफलं मत्वाऽस्मद्वंशजैरन्यैरपि भाविभोत्तभिरस्म( प )दत्तधर्मदायोऽयम३० नुमंतव्यः पालनीयश्च ।। उक्तं च भगवता व्यासेन ॥ षष्टिवर्षसहस्राणि ( स्वर्गे)
तिष्टति ३१ भूमिदः आच्छेत्ता चानुमंता च तान्येव नरकं वसेत् ॥ १॥ यानीह दत्तानि
पुरा नरेन्द्र ३२ निानि धर्मार्थयशस्कराणि । निर्माल्यवांति( त्य) प्रतिमानि तानि को नाम
साधुः पुनराददीत ॥ २ ॥ ३३ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य
तदा फलं ॥ ३ ॥ ३४ स्वदतां परदत्तो वा यो हरेच्च बसुंधराम् । स विष्टायां कृमिभूत्वा पितृभिः सह
मजति ॥ ४ ॥ ३५ दत्वा भूमि भाविनः पा( र्थिवेन्द्रान् भूयोम्यो याचते राम ) भद्रः ॥ सामान्यो.
ऽयं दानधर्मो ३६ नृपाणां ( स्वे स्वे ) काले ( पालनीयो ) भवद्भिः ॥ ५ ॥ लिखितमिदं
शासनं मोढान्वय ३७ प्र (सूत महाक्षपटलिक.... .... ....
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com