SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ मूळराज बीजानुं दानपत्र अक्षरान्तर-पतरूं पहेलं १ स्वस्ति राजावली पूर्ववत् । सनस्तराजावलीविराजितपरमभट्टारकमहाराजाधिराज परमेश्वर२ श्रीमूलराजदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीचामुंडराजदे वपादा३ नुध्यात पं० म० पै० श्रीदुलभराजदेवपा. १० म४ हा०प० श्रीभीमदेव पा०प० म०पं० ५ त्रैलोक्यमल्लश्रीकणदेव पा०प० म० ५० रावतिनाथत्रिभु६ वनगंडबर्बरकजिष्णु सिद्धचक्रवर्ति श्रीजयसिंहदेव पा० ५० म० ७ ज ५० प्रौढप्रताप निजभुजविक्रमरणांगणविनिर्जितशाकंभरी भूपाल श्रीकुमारपाल. ८ देव पा० ५० म०प० परममाहेश्वर प्रबलबाहुदंडदर्परुप९ कंदर्पकलिकालनिष्कलंकावतारितरामराज्य करदीकृतशाकंभरीभूपाल श्रीअजय पालदेव पादा१० नुध्यात प० म० प० श्रीमन्मूलराजदेवः स्वभुज्यमानगंभूतापथ११ कान्तपाविनः समस्तराजपुरुषान् ब्रामणा( णो )-त( 7 )रांस्तनियुक्ताधि कारिणो जनपदांश्च बोषय१२ (त्य ) स्तु वः संविदितं यथा ॥ श्रीमद्विक्रमादित्योत्पादिवसंवत्सरशतेषु द्वादशसु द्वात्रिंशदुत्तरे१३ षु चैत्रमासशुक्लपक्ष एकादश्यां सोमवारेऽत्रांकतोऽपि सं० १२३२ चैत्र सुदि ११ सोमेऽस्यां १४ संवत्सरमासपक्षवारपूर्विकायां तियावदे( थे )ह श्रीमद( ण हिलपाटके स्नात्वा चराचरगुरुं भगवन्तं भवानिपति१५ मभ्यर्च्य नलिनिदलगतजललवतरलं जिवित (व्य) माकलय्यैहिकमामुष्मिकं च फ१६ लमंगीकृत्य पित्रोरात्मनश्च पुण्यफलाभिवृद्धये बांभणवाडा (ब्रामणवाडाग्रामे ) भूमि हल २ जातभूमि१७ वि - २॥ साधकपर्दकद्वयो(स ) (हि )तपादो( षट् )विंशोपका समकर विंशोपकं प्रति १७ ति पतरूं बीजें १८ प्र १०० शतमेकं अनेन वंचेतामाभ्या ( हलद्वय भूमि )विंशोपका स्वसीमा पर्यता सवृक्ष१९ मालाकुला सहिरण्यभागमोगा काष्टतृणोदकोपेता सर्वादायसमेता महाराजाधि १ परमभधारक २ महाराजाधिराज ३ परमेश्वर ४ पादानुध्यात् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy