________________
मूळराज बीजानुं दानपत्र
अक्षरान्तर-पतरूं पहेलं १ स्वस्ति राजावली पूर्ववत् । सनस्तराजावलीविराजितपरमभट्टारकमहाराजाधिराज
परमेश्वर२ श्रीमूलराजदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीचामुंडराजदे
वपादा३ नुध्यात पं० म० पै० श्रीदुलभराजदेवपा. १० म४ हा०प० श्रीभीमदेव पा०प० म०पं० ५ त्रैलोक्यमल्लश्रीकणदेव पा०प० म० ५० रावतिनाथत्रिभु६ वनगंडबर्बरकजिष्णु सिद्धचक्रवर्ति श्रीजयसिंहदेव पा० ५० म० ७ ज ५० प्रौढप्रताप निजभुजविक्रमरणांगणविनिर्जितशाकंभरी भूपाल श्रीकुमारपाल. ८ देव पा० ५० म०प० परममाहेश्वर प्रबलबाहुदंडदर्परुप९ कंदर्पकलिकालनिष्कलंकावतारितरामराज्य करदीकृतशाकंभरीभूपाल श्रीअजय
पालदेव पादा१० नुध्यात प० म० प० श्रीमन्मूलराजदेवः स्वभुज्यमानगंभूतापथ११ कान्तपाविनः समस्तराजपुरुषान् ब्रामणा( णो )-त( 7 )रांस्तनियुक्ताधि
कारिणो जनपदांश्च बोषय१२ (त्य ) स्तु वः संविदितं यथा ॥ श्रीमद्विक्रमादित्योत्पादिवसंवत्सरशतेषु द्वादशसु
द्वात्रिंशदुत्तरे१३ षु चैत्रमासशुक्लपक्ष एकादश्यां सोमवारेऽत्रांकतोऽपि सं० १२३२ चैत्र सुदि
११ सोमेऽस्यां १४ संवत्सरमासपक्षवारपूर्विकायां तियावदे( थे )ह श्रीमद( ण हिलपाटके
स्नात्वा चराचरगुरुं भगवन्तं भवानिपति१५ मभ्यर्च्य नलिनिदलगतजललवतरलं जिवित (व्य) माकलय्यैहिकमामुष्मिकं च फ१६ लमंगीकृत्य पित्रोरात्मनश्च पुण्यफलाभिवृद्धये बांभणवाडा (ब्रामणवाडाग्रामे )
भूमि हल २ जातभूमि१७ वि - २॥ साधकपर्दकद्वयो(स ) (हि )तपादो( षट् )विंशोपका समकर विंशोपकं प्रति १७ ति
पतरूं बीजें १८ प्र १०० शतमेकं अनेन वंचेतामाभ्या ( हलद्वय भूमि )विंशोपका स्वसीमा
पर्यता सवृक्ष१९ मालाकुला सहिरण्यभागमोगा काष्टतृणोदकोपेता सर्वादायसमेता महाराजाधि
१ परमभधारक
२ महाराजाधिराज ३ परमेश्वर ४ पादानुध्यात्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com