________________
कुमारपालमा समयनुं नाडोलनुं ताम्रपत्र
अक्षरान्तर' १ ओं [0]सं १२१३ वर्षे (॥) मार्गवदि १० शुके । श्रीमवणइलपाटके (1)
समस्तराजावली स२ मलंकृतपरमभट्टारकमहाराजाधिराजपरमेश्वरउमापतिवरलध्वंप्रसादप्रौ३ ढप्रतापनिजभुजविक्रमरणांगणविनिर्जितशामरामपालश्रीकुमारपालदेवक४ ल्याणविजयराज्ये । तत्पादपद्मोपजीविनि महामात्यश्रीवाहडदेवे श्रीश्रीकरणादौ ५ सकलमुद्राव्यापान्परिपंथयति' यथा। अस्मिन्काले प्रवर्तमाने पोरित्यवोडाणान्वये। ६ महाराज श्री योगराजस्तदे' तदीयसुतसंजातमहामंडलीक० श्री वस्तराजस्तस्य ७ सुतसंजातऽनेकगुणगणालंकृतमहामंडलीकश्रीप्रतप(ताप)सिंह: सासनं प्रयच्छ८ ति यथा । अत्र नदूतडागिकायां देव श्री महावीरचैत्ये । तथाऽरिष्टनेमिचैत्ये
श्रीलवं ९ दडीग्रामे श्री अजितस्वामिदेवचैत्ये एवं देवत्रयाणां स्वीयधर्मार्थे वदर्याः
मंडपिकामध्या. १० त् समस्तमहाजनभट्टारकबामणादयप्रमुखं" प्रद त्रिहाइको रुपक १ एकं"
दिन प्रति प्र११ दातव्यमिदं । यः कोऽपि लोपयति सो" ब्रह्महत्यागोहत्या सहस्रेण लिप्यते ।
यस्य यस्य यदा भू१२ तस्य तस्य तदा फलं ॥ वहुभिः वसुधा भुकी राजभिः"। यः कोपि वालयति"
तस्याहं पादलम स्तिव्यामीति" ॥ १३ गौडान्वये" कायस्थ पंडित महीपालेन सासनमिदं" लिखितं ॥
१मा पतपथी. २ वांया लब्ध पांय न्यापारान्परिपंथयति ४ तदे अक्षरे। नामा छ ५ सयन स्य 2 1
शभा छ वांया संजातानेक ७ वाय। प्रतापसिंह ८ वांया शासनं ८ वाया नदूलडागिकायां १० वाय। बदाः ११ वांया प्राह्मणादि १२ वांया प्रदत्तः १३ वांया रूपकः १४ पांया एकः १५वांया स ब्रह्म १६वाय। भुमिस्तस्य १७वाया बहुभिः १८ पायाभूता १५ । सगरादिभिः २० वाय। पालयति २१ ति ब्यामीति का मादबल्युंछ समका नथा. २३ वाया गौडान्वयेन २४ पाये। शासनमिदं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com