________________
१५२
गुमरातना ऐतिहासिक लेख
बीजं पतरं बीजी बाजु ४१ वधुद्धाषिष्टाने पंचशतानि तीर्थ्यानां विनयित्वा कांपिल्यमुनिना कारितमहाविहा१२ रीयतनाय कापिल्यतीर्थकसंज्ञकाय स्थिरमतिनाम्मा भिक्षुणावज्यं च श्रीमते ४३ वु(बु )द्धभट्टारकाय महिलाविषयान्तर्वर्ती धडयासहाभिघात( न )मामो
यस्याषा१४ टनानि पूर्वतो वडवल्ली प्रामसीमा ॥ दक्षिणतः पूरावी सरित् । [। पश्चिमतो
लिन्ध(क) १५ तडागिकाग्रामसीमा ॥ उत्तरतः पढमशृण ग्रामसीमा ॥ एवमयं चतुराघाट४६ नोपलक्षितः सोई( ६ )ः स( सो परिकरः स( स्व )सीमापर्य( ये )न्तः
कल( र )सहितः सवृक्षमा४७ लाकुलः सज(द )ण्डदशाव( प )राधः सहिरण्यादेयोऽचाटभट घ्रपी वानोडरी १८ यः सर्वराजकीयानामहस्तप्रक्षेपणीयो ॥ आचन्द्रार्कार्णव क्षितिपर्वतसमका४९ लीनः पूर्वदत्तदेवदायब( ब )मदायरत्ति( हि ) तोम्यन्तरसिद्धया शकनृप
कालातीर( त )स्वं(सं)५० वत्सरशतेषु [अष्टसु ]षदु( ड )त्तरेषु मार्गशिरसु( शु)द्धद्वितीया( यो )
भगवति सवितरि धनुषि संक्रां५१ न्ते महापर्वणि सोमेश्वरसंगमतीर्थे स्नात्वोद्योर्दकाति सर्गेण गन्धपुष्पधू५२ पनि(न)वेद्यादिक्रियोपवर्तनाथ तथा कालात्ययात्स्ख(ख)ण्डस्फुटित संस्कारार्थ च वि५३ हारस्य प्रतिपादितस्त(स्य )सतमुचितयां देवदायस्थित्या सिन्धुविषय श्रीभिक्षु५४ स्तं( सं )घस्य प्रतिजाग्रतो मुंजतो भोजयतः कृषतः कर्षयतो न परिपन्थना । ५५ का- [ ॥ ] तथागामिनृपतिभिरस्मद्वंशजैरन्यै सामान्यं भूमिदार(न)फर(ल)
पतरं त्रीजें १६ मित्यवधार्य विद्युल्लोलान्यनित्यान्यै स्व( श्व या॑णि तृणाप्रलमजलवि.
(बि)न्दुचंच. ५७ लं जीवितमाकलय्य स्वदायनिर्विशेषोयमस्मदायोनुमन्तव्यः पालयितव्यः ।
पाया भगवबुद्धा. २ वांया विनम्य. भातिनी ३वातमा सक्ष२नी 0241 महापा २. [-या भू नका. पात्र अक्षरे। रीयाय या न्नधये. तंत्री ]. ४ [ नाक्षर ५मां ન જે લાગે છે. તેની ] ૫ હાલન અવગ્રહ આ લેખમાં મા જગ્યાએ જ જોવામાં આવે છે,
वांया प्रवेश्यो. ७ मा ६५। नामाछ.वांया मात्वोद भय नात्वाद्योद.. पांया समुचितया. १.तमाम छ हावाथी वि अक्षर दिवा लागे.११ पाया पालयितव्यच.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com