________________
ध्रुव २ जानुं नवं दानपत्र
५८ यश्चाज्ञानतिमिरपटलावृतमतिराच्छि (च्छि )धादाच्छिद्यमान ( नं ) वानुमोदेत स पंचभिर्महापातकै
५९ रुपपातकैश्च संयुक्तः स्यादित्युक्तं च भगवता वेदव्यासेन व्यासेन ॥ षष्टिवर्षसहस्राणि स्व
६० र्गे तिष्टति भूमिदः । आच्छ (च्छे )चा नुमन्ता च तान्येव नरके वस्ये ॥ [३२] अग्नेरपत्य ( त्यं ) प्रथम ( मं ) सुवर्ण ( र्णं )भूवे ( )६१ ष्णवी सूव्य ( ) मु ( सु ) ताशा ( श्व ) मा ( गा )वः । लोकास्त्रयस्तेन भवन्ति दत्ता यः कांचनं गां च महीं च दद्यात् ॥ [ ३३ ] यांनीह
६२ दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि निर्माल्यवान्तप्रतिमानि ता
को नाम साधुः
६३ पुनराददीत ॥ [ ३४ ] विन्य ( न्ध्या ) द ( ट ) वीष्वतोयासु शुष्क कोटरवासिनः । कृष्णाहयां हि जायन्ते भूमिदायं ह
६४ रन्ति पे ( ये ) ॥ सगरादिभिः । यस्य २ ॥ [ ३६ ] तथा ६५ चाक्त (क्तं ) रामभद्रेण ॥
सव्वा (व्वी ) नेतान्ता ( =भा )विनः पार्थिवेन्द्रान्न[ न्]भूयो २ याचते री[ रा ] मभद्रः सामान्योयं धर्म्म चा[ से ]
[३५] व ( ब ) हुभिर्व्वसुधा भुक्तां राजभिः यदा तु ( भू ) मिस्तस्त २७ तप ( दा ) प (फ)लं (लम् )
६६ तुर्नृपाणां चा[ काले ]काले पालनीयो भवद्भिः ॥ [३७] इति कमलदलाम्बु[म्बु ]वि[ बि ]न्दुलोलां श्रि [ श्रि ]यमनुचिन्त्य मनु
६७ ष्यजीवितं[च]॥ अतिविमलमनोभिरात्मनीनैर्न हि पुरुषः परकीर्तयो विलोप्याः ॥ [ ३८ ] श्रीक
६८ जनामा तदात्मऐ [ जो ]त्रापि दापको दूतः । याचकवक [ क्तू ]विवस्वान्ता [ सं ] तापशीलो रिकुमु
६९ दानाम् ॥ [ ३९ ]स्वहम्तो[ स्तो ]यं श्रीध्रुवराज देवस्ये ॥ "लेखितं चैत
७० मरा[ या] वलभी [भि] वास्तव्यमहासन्धिविग्रहाक्षपटलाधिपति श्रीदीन्वेत [न] श्रीम७१ दवलोकितात्मजेनेति ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१५३
૧ પતરામાં ખાડા ઢાવાથી વિષ્ઠ અક્ષર ઉપર અનુસ્વાર દેખાય છે, જ્યારે તે કાતરવામાં આવેલ नथी. २ त्यु अक्षर पंडित छे. 3 वां षष्टिं वर्ष. ४ ये वसेत्. ५भु अक्षर पंडित छ, ६-७ ૨ ના અંક સૂચવે છે કે આગલેા શબ્દ બે વાર વાંચવા છે. ૮ અહીં ભૂલથી એકને બદલે બે દંડ સુરેલા છે. હું સહી જૂની કૅનેરીઝ લિપિમાં છે, ૧૦ સહી પછી અને ચિરું પહેલાં સુશાભિત આકૃતિ છે.
www.umaragyanbhandar.com