SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ ध्रुव २ जानुं नवं दानपत्र ५८ यश्चाज्ञानतिमिरपटलावृतमतिराच्छि (च्छि )धादाच्छिद्यमान ( नं ) वानुमोदेत स पंचभिर्महापातकै ५९ रुपपातकैश्च संयुक्तः स्यादित्युक्तं च भगवता वेदव्यासेन व्यासेन ॥ षष्टिवर्षसहस्राणि स्व ६० र्गे तिष्टति भूमिदः । आच्छ (च्छे )चा नुमन्ता च तान्येव नरके वस्ये ॥ [३२] अग्नेरपत्य ( त्यं ) प्रथम ( मं ) सुवर्ण ( र्णं )भूवे ( )६१ ष्णवी सूव्य ( ) मु ( सु ) ताशा ( श्व ) मा ( गा )वः । लोकास्त्रयस्तेन भवन्ति दत्ता यः कांचनं गां च महीं च दद्यात् ॥ [ ३३ ] यांनीह ६२ दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि निर्माल्यवान्तप्रतिमानि ता को नाम साधुः ६३ पुनराददीत ॥ [ ३४ ] विन्य ( न्ध्या ) द ( ट ) वीष्वतोयासु शुष्क कोटरवासिनः । कृष्णाहयां हि जायन्ते भूमिदायं ह ६४ रन्ति पे ( ये ) ॥ सगरादिभिः । यस्य २ ॥ [ ३६ ] तथा ६५ चाक्त (क्तं ) रामभद्रेण ॥ सव्वा (व्वी ) नेतान्ता ( =भा )विनः पार्थिवेन्द्रान्न[ न्]भूयो २ याचते री[ रा ] मभद्रः सामान्योयं धर्म्म चा[ से ] [३५] व ( ब ) हुभिर्व्वसुधा भुक्तां राजभिः यदा तु ( भू ) मिस्तस्त २७ तप ( दा ) प (फ)लं (लम् ) ६६ तुर्नृपाणां चा[ काले ]काले पालनीयो भवद्भिः ॥ [३७] इति कमलदलाम्बु[म्बु ]वि[ बि ]न्दुलोलां श्रि [ श्रि ]यमनुचिन्त्य मनु ६७ ष्यजीवितं[च]॥ अतिविमलमनोभिरात्मनीनैर्न हि पुरुषः परकीर्तयो विलोप्याः ॥ [ ३८ ] श्रीक ६८ जनामा तदात्मऐ [ जो ]त्रापि दापको दूतः । याचकवक [ क्तू ]विवस्वान्ता [ सं ] तापशीलो रिकुमु ६९ दानाम् ॥ [ ३९ ]स्वहम्तो[ स्तो ]यं श्रीध्रुवराज देवस्ये ॥ "लेखितं चैत ७० मरा[ या] वलभी [भि] वास्तव्यमहासन्धिविग्रहाक्षपटलाधिपति श्रीदीन्वेत [न] श्रीम७१ दवलोकितात्मजेनेति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat १५३ ૧ પતરામાં ખાડા ઢાવાથી વિષ્ઠ અક્ષર ઉપર અનુસ્વાર દેખાય છે, જ્યારે તે કાતરવામાં આવેલ नथी. २ त्यु अक्षर पंडित छे. 3 वां षष्टिं वर्ष. ४ ये वसेत्. ५भु अक्षर पंडित छ, ६-७ ૨ ના અંક સૂચવે છે કે આગલેા શબ્દ બે વાર વાંચવા છે. ૮ અહીં ભૂલથી એકને બદલે બે દંડ સુરેલા છે. હું સહી જૂની કૅનેરીઝ લિપિમાં છે, ૧૦ સહી પછી અને ચિરું પહેલાં સુશાભિત આકૃતિ છે. www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy