SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ १५१ ध्रुव २ जानुं नवं दानपत्र २८ चन्द्रो जडो हिमगिरिस्सहिम[ : ] प्रकृत्या वातश्चलश्च व( त )[ न स्तपन स्वभावः । क्षारः पयोनिषि रिति तैस्सममस्य नास्ति येनोपमा२९ निरुपमस्तत एव गीतः ॥ [२१] व्र(ब्रह्माण्डमेतत्किमिति प्रजासृजा न मत्प्रमाणेन पुरा विनिन्मि(मि )तं( तम् ) । एवं विचिन्त्य ध्रुवराजकीर्ति३० विघातुरासीत्सुतरामसूयिनी ॥ [२२] रणसि( शिरसि खड्गपातैवल्लभदंडं पराङ्मुखीकृत्य । स( शस्त्रशतशुद्धदेहः स्वर्गमगादेक ३१ एवासी ॥ [ २३ ] तस्याशेषनराधिपहृतयशसः स्वर्गलोकगतकोः । श्रीमान कालवर्षस्तनयः समभूत्कुलालम्बः(म्बः)॥ [ २४ ] वल्लभ३२ दण्डाकान्तं विघटितदुष्टानुजोविवग्र्गेण । पितृपर्यागतमचिरान्मण्डलमध्यासितं येन ॥ [२५] प्रियवादी सत्यधनः श्रीमान३३ नुजीविवत्सलो मानी । प्रतिपक्षक्षोभकरः शुभतुङ्गः शुभकरः सुहृदाम् ॥ [२६] तस्मिन्स्वग्गी( गर्गी )भूते गुणवति गुणवान्गुणा३४ षिकप्रीतः [1] समभूद्धवराजसमो ध्रुवराजस्तुष्टिकृल्लोके ॥ [ २७ ] इतो - भिमुखमाप[ त अव( ब )लगूर्जराणां व( ब )लं । इतो विमुखवल्ल३५ भो विकृतिमागता वा( बां )धवाः । इतोनुजविकुवितं शममगात्समस्तं भयादहो स्फुरणमद्भुतं निरुपमेन्द्रखड्गस्य ते ॥ [२८] गुर्जरव( ब )ल३६ मतिव( ब )लवत्समुद्यापवृंहितं च कुल्येन । एकाकिनैव विहितं पराङ्मुखं लीलया येन ॥ [ २९ ]यश्चाभिषिक्तमात्रः परं यश३७ स्त्यागशौर्यतोवाप । शुभतुंगजोतितुंगं पदं यदामोति नो चित्रम् ॥ [३०] तेनेदमनिलविद्युचञ्चलमालोक्य जीवितमसारं [1] ३८ क्षितिदानपरमपुण्यः प्रवर्तितो धर्मदायो यं ( यम् ) ॥ [ ३१ ] स च समधि गताशेष महाशब्द(ब्द )महासामन्ताविपतिधा(र्धा )रावर्षश्रीध्रुवरा३९ जदेवः सर्वानेव समनुवो( बो )धयत्यस्तु वः संविदितं ( तम् ) ॥ यथा मैया श्रीखण(ट)ककटकावस्थितेने मातापित्रोरात्मनस्चै(श्चै )हि१० कामुष्मिकपुण्ययशोभिवृद्धये चिरंतनकवरिकापरेविषय संज्ञा(ज्ञ )सांप्रतीयकांतार ग्रामप्रतिवि( ब )दमद्वापी" सरितीरे भग १ र ३ छ ५९ भूभाट छ. २ छ प्रभाव पयोधि हो। य. स्व तिथे ५५ ५तरामा तन २५ छ. ४ म त छ. ५ मा ११, नाभा छ. पाय। बलमितो. वत्स मे था। पतराम या . ७ वाया समुयतं वृहित ८ पतरामा पाबीच रं सक्ष२ रा नावाने છે ૫ણુ આની આડી લાકડી છે જ નહીં. ૮ પર અક્ષરો છાપમાં ઝાંખા છે, પણ મૂળમાં સ્પષ્ટ છે. ૧૦ પતરામાં ખાડો હોવાથી મ અક્ષર મા જેવો લાગે છે પણ મા ની લટી કોતરવામાં આવી જ ન होती. ११ न अक्षर भात्र सधे। तशय।. १२ कवरिकाहार पाहावा संस छ. (तंत्री) १३ मा नाभनुपायन शवाणुछे. (तंत्री) લેખ ૬૫ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy