________________
गुजरातना ऐतिहासिक लेख १५ जः श्रीध्रुवराजनामा महानुभावोपहतप्रत्य( ता )पः [1] प्रसाषिताशेष
नरेन्द्रचक्रः क( क )मेण वा( बा )लार्कप(व). १६ पुर्व(ब) भूव ॥ [११] जाते यत्र च राष्ट्रकूटतिलके मद्( सद्ध पंचूडामणौ
गुवी( र्वी ) तुष्टिरथाखिलस्य जगतः सु१७ स्वामिनि प्रत्यहं ( हम् ) (।) सत्यं सत्यमिति प्रशासति सति मामा
समुप्रा( द्रा )नि(न्ति )कामासीद्धर्मपरेगु१८ णामृत निचौ( घौ )सत्यवताधिष्कि( ठि ते ॥ [ १२ ] रक्षता येन निःशेष(पं)चतुरम्भोघिसंयुतं( तम् ) । राज्य
__ पतरं बीजुं पहेली बाजु १९ धर्मेण लोकाना( नां ) कृता हृष्टि[ : ] परादि ॥ [१३ तस्यात्मजो जगति
सत्प्रथितोरुकीर्तिग्गोविन्दर( रा )ज इति गोत्रललाम२० भूतः । त्यागी पराक्रमधनः प्रकटप्रताप[ : ]सन्तापिताहितजनो जनवल्लमोभूत् ।।
[१४ ] तत्पुत्रोत्र गते नाक२१ माकंपितरिपुत्रजे । श्रीमहाराजशाख्यः ल्यातो राजाभवद्र्गुणै [ : ॥ १५ ]र ' ( अ )र्थिषु यथार्थतां य समभीष्ट२२ फलावातिलब्ध( ब्ध )तोषेषु । वृद्धिं निनाय परमाममोघवर्षाभिधानस्य । [। १६ ]
राजाभूत्तत्पितृव्यो रिपुभयविभवोहव्यभ( भृत्यमा )२३ वैकहेतुर्लक्ष्मीमानिन्द्रराजो गुणनृपतिकरांतश्चमत्कारकारी । रागादन्यान्त्यु(न्व्यु)
दस्य प्रकटितविनया यं नृपा[ : ] सेव२४ माना राजश्रीरव चक्रे सकलकविजनोद्गीततथ्यस्वभावं( वम् ) ॥ [ १७ ]
श्रीकर्कराज इति रक्षितराज्यभारः सारः कुलस्यतनयो २५ नयशालिशौर्यस्त(यः । तस्या भवद्विमे"(भ )व वंदितवं(बं)धुसार्थः
पार्थः सदैव धनुषि प्रथमः शुचीना( नाम् ) ॥ [१८] स्वेच्छागृहीत
विषयान्द्र(न्द्र )२६ ढसंह(घ )भाजः प्रोद्वृत्तदृष्टतरशुक्लिकराठ( ष्ट्र )कूटा(न् । उत्खातखड्ग. ___ निजवा( बा )हु व( ब )लेन जित्वा योमोषवर्षमचिरा[त् स्वैपदे २७ व्यधत्त ॥ [ १९ ]पुत्रीयतस्तस्य महानुभावः कृती कृतज्ञः कृतवीर्यवीर्यो
(यः।" वैशीकृताशेषनरेन्द्रवृन्दो व(ब)भूव सूनुयु()वराजनामा ॥ [२०] ૭ મના જેવો છે. ૮ સાધારણ દંડ છોડી દીધા છે, એટલું જ નહીં પણ ૧૫ મા શ્લોકના છેલ્લા અક્ષરની ૧૬ મા શ્લોકના પહેલા અક્ષર સાથે સંધિ કરેલ છે. ૯ પતરામાં ખાડાને લીધે ઇને બદલે ત્રણ ઉભા લીટા દેખાય છે, પણ મૂળમાં બે જ છે. ૧૦ નેટ ૮ મુજબ. ૧૧ એની માત્રા છાપમાં દેખાતી નથી, પણ મળમાં સ્પષ્ટ છે. ૧૨ નોટ ૮ મુજબ. ૧૩ પતરામાંના ખાડાને લીધે છાપમાં ઝાંખા તુ જેવું લાગે છે, પણ મૂળમાં કેતર્યો નથી. ૧૪ નોટ ૮ મુજબ. ૧૫ વ અક્ષરે ખંડિત છે, પણ મૂળમાં સ્પષ્ટ છે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com