________________
ध्रव २ जानु नवु दानपत्र
१४९
अक्षरान्तर
पतरूं पहेलं १ ओं' स्वस्त्यस्तु भगवतो (ते ) सुगतशासनाय ॥ स वोव्याद्वेधसा धाम यं
(यन् ) नाभिकमलं कृतं (तम् )। हरश्च यस्य कान्तेन्दुक२ लया कमलंकृतं( तम् ) । [१] आसीद्वि( वि )पतिमिरमुद्यतमण्डला
ग्री ध्वस्तिन्नयन्नभिमुखी रणशर्वरीषु । भूपः शुचि वि(वि)३ धुरिवास्तदिम( ग )न्तकीर्तिग्र्गोविन्दराज इति राजसु राजसि( सिं )हः ॥ [२] ____ दृष्ट्वा चमूमभिमुखी( खीं )सुभटाट्टहासामुन्ना४ मितं सपदि येन रणेषु नित्य( त्यम् ) । दष्टाधरेण दधता भृकुटि( टिं ) ललाटे
खड्नं कुल( लं) च हृदयं च निजं च सत्वं ( त्वम् ) ॥ [३]त५ स्यात्मजो जगति विश्रुतशुभ्रकीर्चिराानिहारिहरिविक्रमघामधारी भूपस्त्रिविष्ठ
(ष्ट )प नृपानुकृतिः कृतज्ञी:( ज्ञः ) ६ श्रीकक(के )राज इति गोत्रमणिर्च( ब )भूव ॥ [ xx] तस्य प्रमिल(न) ___ ताट( करट )च्युतदानदत्ति( न्ति )दत्त(न्त)प्रहारक(रु)चिरोल्लशितात्स(न्स)७ पीठः । ल्मा(क्ष्मा )पः लि( क्षि )तो ष( क्ष) पित शत्तुरभूत्तनुजः सद(द्रा)
ष्ट्रकूटकनकादिरिवेन्द्रराजः ॥ [५] तस्योपार्जितम८ हसस्तनयश्य( श्च )तुरुदधिवलस( य )माले( लि ) न्याः [1] भोक्ता भुवः ___ शतक( क )तु सदृशः श्रीदत्ति( न्ति )दुर्गराजोमूत् ॥ [६] कांची९ स( श) ह(के)रलनराधिपचोलपा(पा)ड्य श्रीहर्षवज्रट विभेद विधान
दत्(क्षम् )। न( क )र्णाटक(कं )क(ब)लमचिन्त्या (न्त्य)मजेयमत्यै(न्या - १० स्मैः( त्यैः ) कियद्भिरपि यः सहसा जिमा( गाय ॥ [७] तम्मिन्दिवं
प्रयाते वल्लभराजे क्षतप्रजावा( बा )धः [श्री ]कर्कराजसूनुर्म११ हीपतिः श्रीकृष्णराजोभूत् ॥ [८] राहप्पमात्मभुजजातव( ब )लावलेपमामै
( जौ )विजिल( त्य) निशितासिलताप्रहारैः। १२ पाले( लि )ध्वजावले( लि )शुभामचिरेण यो हि राजाधिराजपरमेशा(श्व )रतां
ततान ॥ [९] येन श्वेतातपत्रप्रहतरविक१३ रप्रा( वा )तम( ता पात्सलीलं जग्मे नासीरधूलीपवले( लि )तशिरसा वल्ल
भाख्यः सदा जौ । श्रीमद्गोविन्दराजो जि१४ न( त )जगदहितस्त्रेण वैधव्यदक्षः स(क्षस्त )स्यासीन( त्सू )नुरेकः क्षणरणदले.
(लि) तारातिमत्तेभकुम्मः ॥ [ १०४ ] तस्यानु
यि ३१ छ. २ ना का न वा सागे. 3 महीशन भीj३५ छ. ४ क्षभाना ૧ નો આડો લીંટ ગુમ થયો છે. ૫ છંદ પ્રમાણે અહીં શ્રી ન હોવો જોઈએ. ઉપરના કર્કરાજનો શ્રી सूतथा सही माये। छ.क्षनु मा ३५ भाभा या डाय छे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com