SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ कर्क सुवर्णवर्षनुं ब्राह्मणपलिनुं दानपत्र ४७ यं मण्डलं यस्तपन इव निजस्वामिदत्तं ररक्ष ॥ [ ३२ ] यस्याङ्गमात्रजयिन प्रियसाहसस्य क्ष्मापालवेषफ ४८ लमेव बभूव सैन्यं । मुक्त्वा च सर्व्वभुवनेश्वरमादिदेवं नावन्दतान्यममरेष्वपि यो मनस्वी ॥ [ ३३ ] श्रीकर्करा ४९ ज इतिरक्षितराज्यभारः सार लस्य तनयो नयशालिशौर्य [ । ]' स्तस्याभवद्विभवनन्दितबन्धुसार्थ पार्थः ५० सदैव धनुषि प्रथमः शुचीनां ॥ [ ३४ ] दानेन मानेन सदाज्ञया वा शौर्येण बीर्य्येण च कोऽपि भूपः [ 1 ] ११ एतेन तुल्योऽस्ति न वेति कीर्त्तिः सकौतुका भ्राम्यति यस्य लोके ॥ [३५] तेनेदमनिलविद्युच्चञ्चलमालोक्य १२ जीवितमसारं । क्षितिदानपरमपुण्य प्रवर्त्तितो धर्मदायोयं ॥ [ ३६ ] स च समधिगताशेषमहा ५३ शब्दमहासामन्ताषिपतिसुवर्ण वर्ष श्री कर्कराजदेवः सर्व्वानेव यथा सम्बन्ध्य मानकान्रा ५४ ष्ट्रपतिविषयपतिश्रामकूटायुक्त नियुक्तकाधिकारिकमहत्तरादीन्समनुदर्शयत्यस्तु ५५ वः संविदितं । यथा मया मातापित्रोरात्मनश्चैहिकामुष्मिक पुण्ययशोभिवृद्धये । कड्डिभरवा ५६ स्तव्य ।' कौण्डिन्यसगोत्रा । वाजिसनेय सब्रह्मचारि । भट्टदामोदरसुत नागकुमाराय । माहिषक द्विचत्वा १७ रिङ्शत्प्रतिबद्धब्राह्मणपेल्लिकाभिघानग्रामो । यस्थाघाटनानि पूर्वता । नावडग्रामो दक्षिणतो लिकवल्ली ५८ नामाऽपरतो घाडियप्पनामा ग्रामः । उत्तरतवलोइका भिधानग्रामः । एवमयं चतुराघाटनोपलक्षितः ५९ सोद्रंगः सपरिकरः सदण्डदशापराधः सभूतवातप्रत्यायः सोत्पद्यमानविष्टिकः सधान्यहिरण्य ६० देयोचाटभटप्रवेश्यः सर्व्व राजकीयानामहस्तप्रक्षेपणीयः आचन्द्रार्कार्णव क्षितिसरिपर्व्वतसम ६१ कालीन पुत्रपौत्रान्वयक्रमोपभोत्य ( ग्य ) पूर्व प्रदत्तदेव ब्रह्मदायर हितोभ्यन्तरसिद्ध्या शकनृपका ६२ लातीतसंवत्सरशतेषु सप्तसु षट्चत्वारिङशदधिकेषु वैशाख शुद्धपञ्चदश्यां ।' महावैशाखपर्वणि १ व शौर्यः । तस्या । ૨ દણ્ડ નકામા છે. Shree Sudharmaswami Gyanbhandar-Umara, Surat १४१ www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy