________________
कर्क सुवर्णवर्षनुं ब्राह्मणपलिनुं दानपत्र
४७ यं मण्डलं यस्तपन इव निजस्वामिदत्तं ररक्ष ॥ [ ३२ ] यस्याङ्गमात्रजयिन प्रियसाहसस्य क्ष्मापालवेषफ
४८ लमेव बभूव सैन्यं । मुक्त्वा च सर्व्वभुवनेश्वरमादिदेवं नावन्दतान्यममरेष्वपि यो मनस्वी ॥ [ ३३ ] श्रीकर्करा
४९ ज इतिरक्षितराज्यभारः सार लस्य तनयो नयशालिशौर्य [ । ]' स्तस्याभवद्विभवनन्दितबन्धुसार्थ पार्थः
५० सदैव धनुषि प्रथमः शुचीनां ॥ [ ३४ ] दानेन मानेन सदाज्ञया वा शौर्येण बीर्य्येण च कोऽपि भूपः [ 1 ]
११ एतेन तुल्योऽस्ति न वेति कीर्त्तिः सकौतुका भ्राम्यति यस्य लोके ॥ [३५] तेनेदमनिलविद्युच्चञ्चलमालोक्य
१२ जीवितमसारं । क्षितिदानपरमपुण्य प्रवर्त्तितो धर्मदायोयं ॥ [ ३६ ] स च समधिगताशेषमहा
५३ शब्दमहासामन्ताषिपतिसुवर्ण वर्ष श्री कर्कराजदेवः सर्व्वानेव यथा सम्बन्ध्य
मानकान्रा
५४ ष्ट्रपतिविषयपतिश्रामकूटायुक्त नियुक्तकाधिकारिकमहत्तरादीन्समनुदर्शयत्यस्तु ५५ वः संविदितं । यथा मया मातापित्रोरात्मनश्चैहिकामुष्मिक पुण्ययशोभिवृद्धये । कड्डिभरवा
५६ स्तव्य ।' कौण्डिन्यसगोत्रा । वाजिसनेय सब्रह्मचारि । भट्टदामोदरसुत नागकुमाराय । माहिषक द्विचत्वा
१७ रिङ्शत्प्रतिबद्धब्राह्मणपेल्लिकाभिघानग्रामो । यस्थाघाटनानि पूर्वता । नावडग्रामो दक्षिणतो लिकवल्ली
५८ नामाऽपरतो घाडियप्पनामा ग्रामः । उत्तरतवलोइका भिधानग्रामः । एवमयं चतुराघाटनोपलक्षितः
५९ सोद्रंगः सपरिकरः सदण्डदशापराधः सभूतवातप्रत्यायः सोत्पद्यमानविष्टिकः सधान्यहिरण्य
६० देयोचाटभटप्रवेश्यः सर्व्व राजकीयानामहस्तप्रक्षेपणीयः आचन्द्रार्कार्णव क्षितिसरिपर्व्वतसम
६१ कालीन पुत्रपौत्रान्वयक्रमोपभोत्य ( ग्य ) पूर्व प्रदत्तदेव ब्रह्मदायर हितोभ्यन्तरसिद्ध्या शकनृपका
६२ लातीतसंवत्सरशतेषु सप्तसु षट्चत्वारिङशदधिकेषु वैशाख शुद्धपञ्चदश्यां ।' महावैशाखपर्वणि
१ व शौर्यः । तस्या ।
૨ દણ્ડ નકામા છે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१४१
www.umaragyanbhandar.com