________________
१४०
गुजरातना ऐतिहासिक लेख ३१ स्यापि मितान्तवीर्य्यः ॥ [ २१ ] रक्षता येन निःशेष चतुरम्भोधिसंयुतं ।
राज्यधर्मेण लोकानां ३२ कृता हृष्टि परा हृदि ॥ [२२] तस्यात्मजो जगति सत्प्रथितोरुकीर्तिर्गोवि
न्दराज इति गोत्रलला३३ मभूत [ 1 ]स्त्यागी पराक्रमधनप्रकटप्रतापसन्तापिताहितजनो जनवल्लभोभूत् ॥
[२३ ] पृथ्वी३४ वल्लभ इति च प्रथितं यस्यापरं जगति नाम [1] यश्च चतुरुघिसीमामेको
वसुधां वशे य( च ). ३५ के ॥ [ २४ ] एकोप्यनेकरुपो यो ददृशे मेदवादिभिरिवात्मा । परबलजल.
घिमपारन्तरन्स्वदोब्भ्या ३६ रणे रिपुभिः [ २ ] एको निर्हेतिरहं गृहीतशस्त्रा इमे परे बहवो [1] यो
नैवंविधमकरोच्चित्तं स्वपि ३७ किमुताजौ ॥ [ २६ ] राज्याभिषेककलशैरभिषिच्य दत्तां राजाधिराजपरमेश्वरतां
स्वपित्रा । अन्यै३८ महानृपति[ भि बहुभिः समेत्य स्तम्भादिभिर्भुजबलादवलुप्यमानां ॥ [२७]
एकोनेकनरेन्द्रवृन्द३९ सहितान्यस्तान्समस्तानपि प्रोत्खातासिलताप्रहारविधुरान्बध्वा महासंयुगे ।
लक्ष्मीमध्य च४० लांचकार विलसत्सच्चामरग्राहिणीं।' संसीदद्गुरुविप्रसज्जनसुहृवन्धूपभोत्यां (म्यां)भु४१ मि (वि)॥ [ २८ ] तत्पुत्रोत्र गतो(ते ) नाकमाकम्पितरिपुबजे । श्रीमहा
राजशाख्यः ख्यातो राजाभ४२ वद्गुणैः ॥ [ २६ ] अर्थिषु यथार्थतां यः समभीष्टफलाप्तिलब्धतोषेषु [1] वृद्धिं निनाय पपं
पतलं बीजुं बीजी बाजु ४३ रमाममोघवर्षाभिधानस्य ॥ [ ३० ] राजाभूतपितृव्यो रिपुभवविभवोद्भूत्यभावैक
हेतुर्लक्ष्मीवानिन्द्रराजो गु४४ णिनृपनिकरान्तश्चमत्कारकारी । रामादन्यान्न्युदस्य प्रकटितविनया यं नृपा
न्सेवमाना राजश्रीरेव चक्रे ४५ सकलकविजनोद्गीततथ्यस्वभावं ॥ [ ३१ ]निर्वाणावाप्तिवाना( १ )सहितहित
जनोपास्यमानाः सुवृत्तं वृत्तं जि४६ त्वान्यराज्ञां चरितमुदयवान्सर्वतो हिंसकेभ्यः । एकाकी दृप्तवैरिस्खलनकृति
सहप्राप्तिराज्यशशंकुण्टी
१ वांया भूतः । त्यागी २ जनामा छ.
पवधाशना छे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com