SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ कर्क सुवर्णवर्षनुं ब्राह्मणपल्लिनुं दानपत्र १५ नुर्महीपतिः श्रीकृष्णराजोभूत् ॥ [११] यस्य स्वभुजपराक्रमनिःशेषोत्सा. दितारिदिक्चक्रं । कृष्णस्येवाकृष्णं १६ चरितं श्रीकृष्णराजःस्य ।। [१२] शुभतुङ्गतुङ्गतुरगप्रवृद्धरेणुर्द्धवरुद्धरविकिरणं । ग्रीष्मेपि नभो निखि१७ लं प्रावृट्कालायते स्पष्टं ॥ [ १३ ] दीनानाथप्रणयिषु यथेष्टचेष्टं समीहित. मजस्त्र[-]तत्क्षणम१८ कालवर्षों वर्षति सर्वार्निनिर्वपणं ॥ [१४] राहप्पमात्मभुजनातवलावलेप माजी विजित्य निशितासिल१९ तापहारै [1] पालिध्वजावलिशुभामचिरेण यो हि राजाधिराजपरमेश्वरतां ततान ॥ [१५ ] क्रोधादुत्वातख२० ड्गप्रसृततु(रु)चिचयैब्भासमानं समन्तादाजावुद्वृत्तवैरिप्रकटगजघटाटोपसंक्षोभदक्षं। २१ शौर्य त्यक्तारिवार्गो भयचकितवपुकापि दृष्दैव सद्यो दर्पाध्मातारिचक्रक्षयकरमत(ग) पतरूं बीजु-पहेली बाजु २२ मद्यस्य दोर्दण्डरुपं ॥ [ १६ ] पाता यश्चतुरम्बुराशिरशनालङ्कारभाजो भुवस्त्र य्याश्चापिकृतद्विजामरभु( गु )रुपाज्याज्य२३ पूजाँदरो । दातामानभृदग्रणी (गुं)णवतां योसौ श्रियो वल्लभो भोक्तुं स्वर्ग___ फलानि भूरितपसां स्थानं २४ जता( गा )मामरं ॥ [ १७ ] येन श्वेतातपत्रप्रहतरविकराततापात्सलील जन्मे( ग्मे )नासीरधूलीधवलितशिरसा २५ वल्लभाख्यः सदाजौ । श्रीमद्गोविन्दराजो जितजगदहितस्त्रैणवैधव्यदक्षस्तस्या सीत्सूनुरेकः क्षण२६ रणदलितारातिमत्तेभकुम्भः ॥ [ १८ ] तस्यानुजः श्रीध्रुवराजनामा महानुभावो प्रहतप्रताप प्रसाधि. २७ ताशेषनरेन्द्रचक्रः क्रमेण बालार्कवपुर्बभूव ॥ [ १९ ] जाते यत्र च राष्ट्रकूट. तिलके सद्भूप२८ चुडामणौ गुन्वी तुष्टिरथाखिलस्य जगतः सुस्वामिनि प्रत्यहं [1] सत्यं सत्य मिति प्रशासति स२९ ति मामासमुद्रान्तिकामासीद्धर्मपरे गुणामृतनिधौ सत्यव्रताधिष्ठिते ॥ [२०] हृष्टोन्वहं योथिंज३० नाय सर्व सर्वस्वमानन्दितबन्धुवर्ग पादात्परुष्टोहरतिस्म वेता(गा)त्प्राणान्यम १ विसर्ग नामो छ, २ वांया प्रहारैः। पालि- 3 वांया दरः ४ वाय। वर्गः । प्रादात् લેખ ૬૨ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy