SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तरं पहेलु पतलं १ ओं स वोव्याद्वेधसा धाम यन्नाभिकमळतं । हरश्च यस्य काम्तेन्दुकलया कमलङ्कृतं ॥ [१] आसीद्विषतिमि२ रमुद्यतमण्डलामो ध्वस्तिन्नयन्नभिमुखो रणशर्वरीषु । भूपः शुचिबिधुरिवास्त (त)दिगन्तकीर्तिग्गोविन्दराज. ३ इति राजसु राजासङ्घः ( सिंहः ) ॥[ २ ]दृष्ट्वा चमूमभिमुखीं सुभटाट्टहासामु नामितं सपदि येन रणेषु नित्यं । ४ दष्टाधरण दधता भ्रुकुटिं ललाटे खड्ग कुलं च हृदयं च निजं च सस्वं ॥[३] ___ खड्गं कराग्रान्मुखतश्च शोभा मा५ नो मनस्तः सममेव यस्य । महाहवे नाम निशम्य सद्यस्वयं रिपुणा विगलत्य काण्डे ॥ [४] तस्यात्म६ जो जगति विश्रुतदीपकोतिरा तिहारिहरिविक्रमधामधारी । भूपस्त्रिविष्ट[प] नृपानुकृति कृतज्ञः श्रीकर्करा७ ज इति गोत्रमणिब्बभूव ॥ [५] तस्य प्रभिन्नकरटच्युतदानदन्ति । दन्त प्रहाररुचिरोल्लिखितांसपीठः ।। ८ मापः क्षितौ क्षापतशत्रुरभूतनूजः सद्राष्ट्रकूटकनकादिरिवेन्द्रराजः ॥ [६] तस्योपार्जितमहसस्त९ नयश्चतु[ रु दधिवलयमालिन्या[:] । भोक्ता भुवः शतक्रतुसदृशः श्रीदन्ति दुग्गराजोभूत् ॥ [७ ] कांचीशकेरलनराधिपचोल१० पाण्ड्यश्रीहर्षवज्रटविभेदविधानदक्षं । कार्नाटक बलमचिन्त्यमजेयमन्यै त्यतिय. द्भिरपि यः सहसा जि११ गाय ॥ [ ८ ] अभ्रूविभङ्गमगृहीतनिशातशस्त्रमश्रान्तमप्रतिहताज्ञमपेतयत्नं । यो वल्लभं सपदि दण्ड१२ बलेन जित्वा राजाधिराजपरमेश्वरतामवाप ॥ [९] आसतोन्विपुलोष [प]लावलिल सल्लोलोम्मिमालाजलादा१३ प्रालेयकलंकितामलशिलाजालात्तुषाराचलों [ । ]दापूर्खापरवारिवाशिपुलिनप्रान्त प्रसिद्धावघय्येनेयं ज१४ गती स्वविक्रमबलेनैकातपत्रीकृता ॥ [१०] तस्मिन्दिवम्प्रयाते वल्लभराजे क्षतप्रजाबाधः । श्रीकर्कराजसु. ૧ મળ પતર અને ગ્રામ ઉપરથી. दन्तिदन्त. ४ पांया तुषाराचतात् । आपूर्व ૨ ચિહ્નરૂપે આપેલ છે. ૩ દણ્ડ નકામે છે. વાંચ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy