SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ १४२ गुजरातना ऐतिहासिक लेख ६३ स्नात्वाद्योद( त )कातिसम्र्गेणे । बालचरुवैश्वदेवामिहोत्रातिथिपंचमहायज्ञक्रियो त्सर्पणार्थ प्रति६४ पादितो यतोस्योचितया ब्रह्मदायस्थित्या भुंजतो भोजयत षतर्षयत प्रति. दिशतो पतरुं त्रीचं ६५ वा न केनचित् परिपन्थना करणीया । तथागामिनृपतिभिरस्मद्वंश्यैरन्येा सामान्यभूमिदानफलमवेत्य । ६६ विद्युल्लोलान्यनित्यैश्वर्याणि तृणाग्रलग्नजलबिन्दुचंचलं च जीवितमाकलय्य स्वदायनिविशेषो. ६७ यमस्मदायोनुमन्तव्य परिपालयितव्यश्च यश्चाज्ञानतिमिरपटलावृतमतिराच्छिन्द्या दाच्छिद्य६८ मानकं वानुमोदेते । स पंचभिर्महापातकैरुपपातकैश्च संयुक्तः स्यादित्युक्तं च भगवता वेद६९ व्यासेन व्यासेन । षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः [1] आच्छेता चामुमन्ता च तान्येव ७. नरके वसेत् । [ ३७ ] विन्ध्याटवीष्वो( व तोयासु शुष्ककोटरघ(वा) सिनष्णाहयो हि जायन्ते भूमिदानं हर७१ न्ति ये ॥ [ ३८ ] अमेरपत्यं प्रथमं सुवर्ण भूवैष्णवी सूर्यसूताश्च गावो(वः) [1] लोकत्रयं तेन भवेद्धि दत्तं ७२ याचनं गां च महीं च दद्यात् ॥ [३९] बहुभिर्बसुधा भुक्ता राजभिः सगरादिभिर्य( भिःय )स्य यस्य यदा भूमि ७३ स्तस्य तस्य तदा फलं ॥ [४०] यानीह दत्तानि पुरा नरेन्द्रनानि धर्थियशस्कराणि । निर्माल्य७४ वान्तप्रतिमानि तानि ।' को नाम साधु पुनरावदीत ॥ [ ४१ ] स्वदत्तां परदत्तां वा यत्नाद्रक्ष न ७५ राधिप । महीं महिमतां श्रेष्ट दानाच्छ्योनुपालनं ॥ [ ४२ ] इति कमलदला. म्बुबिन्दुलोलां श्रि७६ यमनुचिन्त्य मनुष्यजीवितं च । अतिविमलमनोभिरात्मनीनैर्न हि पुरुषै परकीर्च७७ यो विलोप्या : ॥ ४३ ] इति ॥ दूतकोत्र श्रीदुर्गराजो (जः) । लिखितं च सान्धिविग्रहिकश्रीनारायणे. ७८ न ॥ मतम्मम श्रीजगत्तुङ्गदेवसुतस्य श्रीमदमोघवर्षदेवस्य यदु७९ परि लिखितं ॥ मतम्मम श्रीमदिन्द्रराजसुतस्य श्रीकर्कराजदेवस्य । ८० यदुपरि लिखितमिति १ मा . २ ४९७ नमी छे. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy