SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ११८ गुजरातना ऐतिहासिक लेख ४४ नीकतानिः' निर्मास्यवान्तप्रतिमानी तानी को नाम साधुः पुनरावदी४५ त ॥ षष्टि वर्षसहस्राणि स्वगर्गे तिष्ठति भूमिदः ॥ आच्छेचा चानु४६ मन्ता च तान्येव नरके वसेत् ॥ विन्ध्याटवीष्वतोयासुशुष्क पतरं त्रीजें ४७ कोटरवासिनः कृष्णाहयोभिजायन्ते' १८ भूमिदायापहारिणः ॥ उक्तञ्च भगवता रामभ४९ द्रेण ॥ सानेतान्भाविनः पाथिवेन्द्रान् भूयोभूयो याचते ५० रामभद्रः सामान्योयं धर्मसैतुर्नृपाणां कालेकाले पालनी५१ यो भवद्भिः ॥ स्वहस्तोयं श्रीगोविन्दराजस्य श्रीमदिन्द्रराजदेवपुत्रस्य ॥ लिखित ञ्चैतन्मया शासनं ५२ महासन्धिविग्रहिक श्रीपद्मनाभसुतजज्जुल्लेनेति शक नृपका ५३ [ ला वीव संव ७३९ वैशाख [ब ]हुल ७ ૧ વિસર્ગ નકામો છે. ૨ અક્ષરો છેતરીને પાછળથી ઘસી નાંખ્યા છે. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy