SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ गुजरात राष्ट्रकूट राजा गोविंद ३ जानां भोइनां पतरां २३ पसग्र्गोद्भवः क्षीणः शत्रुगणः प्रतापविनता शेषारिवर्गस्तथा नो २४ विद्यत्परिपन्थिनी प्रभवती क्रूरा खलानां मतिः ॥ [१२] स्ववृषस्थोनुजस्तस्य सेवि२५ तः सततं बुधैः [ गो ]विन्दराज भूपालः साक्षाच्छंभुरिवापरः ॥ [१३] फलोन्मुखैरा पतितैर्व्विदूरतः २६ समं समन्ताद्गुणपक्षपातिभिः महाहवे दानविधौ च मार्गणैर्नकुण्ठितं यस्य सदैव २७ मानसं ॥ [ १४ ] अन्तःस्थितेश्वरशिरोघृत शुभ्रचन्द्रात्च्युतन्सुधार सविभावितस -म -- चः लो २८ कस्य निर्वृतिकरः स्पृहणीय जन्मार्जतः सदामृतमयञ्च गुणेन यश्च ॥ [ ११ ] [ परममा ]हेश्व २९ रः समधिगताशेषमहा शब्द महासामन्तारि[ धि ] पतिप्रभूतवर्ष श्रीगोविन्दराजदेव: [ स ] ३० नेव भाविभूमिपालान्समनुबोधयत्यस्तु वः संविदितं । यथा मया माता [ पित्रो राम न ३१ श्च पुण्ययशोभिवृद्धये ॥ एहिकामुष्मिकफलावाप्त्यर्थं चर्मनिहौ पथमवपतरुं बीजुं बीजी बाजु ३२ गौडदेशादायातात्रेय सगोत्रच्छन्दोगस ब्रह्मचारिब्राह्मणभोगिकाय [ बुद्ध ] देवपुत्रा३३ य बलिचरुवैश्वदेवाग्निहोत्र क्रतुक्रियाद्या सर्पणाथै वाहाउल चतुराशीत्यन्तर्गतग्रह३४ – सौणकग्रामः सहिरण्यादानः सभोगभागः सदण्डदशापराधः ससीमापर्य्य [ न्त ] ३५ समस्तराजकीयानामहस्तप्रक्षेपणीयो भूमिच्छिद्रन्यायेनाद्य महा वैशाख्यामुदका - ३६ तिसर्गेण प्रतिपादितो यतोस्य भुञ्जतो न कैश्चिद् व्यासेवे प्रवर्त्तितव्यं || आगामिभद्रनृ३७ पतिभिरप्यनित्यान्यैश्वय्यण्यिस्थिरं मानुष्यं सामान्यञ्च भूमिदानफलं तदपहरण पा३८ पचगच्छद्भिरयमस्मद्दायोनुमत्तव्यः परिपालयितव्यश्च तथा चोक्तं पुराणमह [र्षि - ] ३९ [ भि]ः ॥ [ ब ]हुभिर्व्वसुधा मुक्ता राजभिः सगरादिभिर्य्यस्य यस्य यदा भूमिस्तस्य —— Shree Sudharmaswami Gyanbhandar-Umara, Surat १९७ ४० तदाफलं ॥ उक्तञ्च भगवता वेदव्यासेन व्यासेन ॥ अग्नेरपत्यं प्रथमं सुवर्णं ४१ भूर्वेष्णवी सूर्यसुताश्व गात्रः लोकालवस्तेन भवन्ति दवा यः काञ्चनं गा४२ ञ्च महीञ्च दद्यात् ॥ सर्वेषामेत्रदानानामेकजन्मानुगं फलं ॥ हाटकाक्षति४३ गौरीणां सत जन्मानुगं फलं ॥ यानी दजानि पुरानरेन्द्रैर्द्वनानि धम्मयता - ૧ ખાડા અક્ષર ઢાય છે તેના આડા લીટા આની ઉપર છે જેની જરૂર નથી. ૨ અનુસ્વાર નકામું છે. www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy