SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तरे पतरूं पहेलु १ ओं आसीमुरारिसंकाशः कृष्णराज क्षितेः पतिः अप्र[पुर्वेण वसोता ___ साक्षाद्धर्म २ इवापरः । [१]शुभ तुङ्गतुङ्गतुरगप्रवृद्धरेणूलरुद्धरविकिरणं ग्रीष्मेपि न३ भोनिखिलं प्रावृटकालायते स्पष्टं ॥ [ २ ] तस्यात्मजः श्री ध्रुवराजनामो महानुभावो ४ प्रहतप्रतापः ॥ प्रसाधिताशेषनरेन्द्रचक्रः क्रमेण बालार्कवपुर्बमूव ॥ [३] ५ शशधरकरनिकरनिभं यस्य यशः सुरनागासानुस्थैः परिगीयते समन्ता६ द्विद्याधरसुन्दरी निवहैः ॥ [ ४ ] तस्याप्यमद्भुवनमारभृतेः समयः पा७ योपमः पृथुसमानगुणैगुणज्ञः दुरिवैरिवनितातुलतापहेतु८ ग्र्गोविन्दराज इति सूनुरिन प्रतापः ॥ [ ५ ] यस्य प्रभोश्चतुरचारुउदा[र]९ कीरासोदिवान्निरुपमस्य पितुः सकाशात् ॥ सत्स्वप्यनेकतनये१० षु गुणातिरेकान्मूर्द्धाभिषिक्तनृपसम्मतमाशुराज्यं ॥ [ ६ ] रक्षा[ क्ष ]ता ये. ११ न निःशेष चतुरम्भोधिसंयुतं । राज्यं धर्मेण लोकानां कुतो तुष्टिः प१२ रा हृदि ॥ [ ७ ]भ्राता तु तस्येन्द्रसमानवीर्यः श्रीमान् भुवि क्ष्मापतिरिन्द्र१३ राजः शास्ता बभूवाद्भुतकीर्तिसूतिस्तद्दत्तलाटेश्वरमण्डलस्य ।। [ ८ ] य. १४ स्थानमात्रजयिनः प्रियसाहसस्य क्षमापालवेष पतरूं बीजं प्रथम बाजु १५ फलमेव बभूव सैन्यं ॥ भुक्ता च सर्व भुवने१६ श्वरमादिदेवं नावन्द्यतान्यममरेष्वपि यो मन१७ स्वी ॥ [९] अद्यापि यस्य सुरकिन्नरसिद्धसाध्यविद्याधरराधिपतयो गु१८ णपक्षपातात् ॥ गायन्ति कुन्दकुसुमश्रियशोयथास्वधामस्थिताः १९ सहचरीकुचदत्तहस्ताः ॥ [ १० ] सूनुर्बभूवखलु तस्य महानुभावः २० शास्त्रार्त्यबोधसुखलालितचित्तवृत्तिः यो गौणनामपरिवारमु२१ वाह पूर्व श्रीकर्कराजसुभगव्यपदेशमुच्चैः [ ११ ] राज्ये यस्य न तस्कर२२ स्य वसतिळघेः प्रसूतितादुभिक्षं न च विभ्रमस्य महिमा नैवो ૧ મળ પતરાં તેમ જ ફોટોગ્રાફ ઉપરથી. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy