________________
शीलादित्य ३ जानां जेसरनां पतरां
११३ अक्षरान्तर
पहेलुं पतरूं १ ओं स्वस्ति विजयस्कन्ध(न्धा )व( वा )रा[त् ] मेघवनबा( वा )श( स )
का[त् प्रसभप्रणता .... .... ... .... २९ .... .... .... सह्यविन्ध्यस्तनयुगायाः
पतरूं बीजुं ३० क्षितेः पत्त्युः श्रोडेरभटस्य .... .... .... ४५ .... .... परममाहेश्वरः श्रीशीलादित्यः कुशली सर्वानेव समाज्ञापयत्यस्तु
वस्स[-] विदित[:]यथा मया मातापित्रो५६ स्पुण्याप्यायनाय पुष्यसाम्बपुरविनिर्गततच्चातुविद्यसामान्यकुशिकसगोत्रवाजसने
यिसप्र(ब्रह्मचारिब्राह्मणसाम्बदत्तपुत्रब्राह्मणदी४७ क्षिताय सुराष्ट्रघु मडसरस्थल्या मडसरग्रामे पर्वोत्तरसीम्नि राजकीयात्पञ्चविङ्गति
भूपादावर्तपरिसरावापी यस्य आघाटनानि पूर्वतः पाण्डवखण्ड[:]" ४८ दक्षिणतः दत्क( त ? )सत्कम्पिलिकाखुण्डकसंज्ञितप्रचीहा अपरतः क्षेत्र
सीसगरः उत्तरतः कुटुम्बिसङ्गिलकप्रकृप्त(ष्ट )पत्तियेणक क्षेत्रं तथा उत्तरसीम्नि
पञ्चखण्डाव४९ स्थितां चतुरुत्तरभूपादावर्तशतपरिमाणक्षेत्रं [1] यत्रैकखण्डं उत्सन्नकुटुम्बिक
षोडशभूपादावर्तपरिमाणं यस्य पूर्वतः ब्राह्मण अणहकसत्क ब्रह्मदेयक्षेत्रं दक्षि. ५० णतः चच्चमातृलयोस्सत्ककोटुम्ब क्षेत्रं अपरतः मढवानक क्षेत्रं कोरटपद्रकग्राम
यायी सागरश्च ॥ उत्तरत(त): पत्तियाणकदुर्गक्षेत्रसंचित क्षेत्रं [॥ ] द्वितीय
खण्ड[-]उत्सन ५१ कुटुम्बिकमेव त्रिपादावर्तपरिमाणं स( य )स्य पूर्वतः ब्रामणशङ्करसत्कब्रह्म
देयक्षेत्रं । दक्षिणतः ब्राह्मण अणहकसत्कब्रह्मदेयक्षेत्रं । अपरत[ : ]
कुटुम्बि भोटुक५२ सत्कक्षेत्रं उत्तरतः ब्राह्मण अणहकस्यैवसत्कक्षेत्रं [॥] तथा त्रि(तृ )तीय
खण्डं किलकप्रकृष्टं त्रिचत्वारिङ्गद्भूपादावर्तपरिमाण[-] यस्य पूर्वत: सुप्तावसधीग्रामयायी पन्था[ : ] दक्षिणतः
૧ વંશાવળી વિભાગનું અક્ષરાન્તર શીલાદિત્ય ૩ જાનાં સં. ૩૫૬ ના વેણ ૭ (જ. બાં, એ. જે. એ. सा. न्यु.सी...१५.५७)ना ताम्रपत्र साथै भगतंभाव.छ. भानपनी ५.१-४५ सुधार्नु वर्णन ते ३५, नपत्रनी ५.१-५. सुधाना वर्णनने भगतुं भाव छ, २ वांय पित्रोःपुण्य 3 या सुराष्ट्रेषु ४ खण्डनो ख पंडितनी नीय पाथा मेल छे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com