SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ११४ गुजरातना ऐतिहासिक लेख ५३ ब्राह्मण सङ्गकसत्कब्रमदेयक्षेत्र अपरतः पत्तिणकक्षेत्रं म[1 तृस्थान क्षेत्र[-] च उत्तरतः सुप्तावसधीग्रामसीमा [॥ ] चतुर्थ खण्ड[-] किककप्रकृष्टमेव दशभूपादावर्तपरिमा५४ णं ञ्च( णञ्च ) पूर्वतः राजवादि(द )क्षिणत[ : ] ग्रामशिखरं अपरतः कुलपुत्रकवरुणसस्क प्रचीहा उत्तरत[ : ]कर्ककसत्क क्षेत्रं [॥] तथा पञ्चम खण्डं किक्ककप्रकृष्टमेव पञ्चभूपादावर्त५५ परिमाणं यस्य पूर्वतः ब्राह्मणचमससत्कब्रह्मदेयक्षेत्रं दक्षिणतः दासनकसंज्ञित ब्रमदेयक्षेत्रं ॥ अपरतः राजवट्टा(मा)उत्तरतः ब्राह्मणशङ्करसत्कब्रह्मदेयक्षेत्रं [1] ५६ एवमिदं चतुराधा[ टन ]विसु( शु )[ द् ]धं वापीक्षेत्रं सोदङ्ग[-] सोपरि. कर[-] सभूतवातप्रत्याय[-] सधान्य हिरण्यादेयं सदशापर[1][-] सोत्पद्यम[ 1 ] नविष्टिक[ · ]सर्वराजकीयान[ 1 ]म ५७ हस्तप्रक्षेपणीय[-] पूर्वप्रतदेवब्रह्मदेयरहितं भूमिच्छिद्रन्यायेना च [ न् द्र [1]ीर्णवक्षितिसरित्पर्वतसमकालीन[ : ] पुत्रपौत्रान्वय भोग्य[ : ] उदकाति सर्गेण धर्म५८ दायो नृ( नि )सृष्टः [1] यतोस्योचितयाय ब्रह्मदेयं (य) स्थित्या मुञ्जतः कृशत[ : ] कर्षयत[ : ]प्रदिशतो वा न कैश्चिद्व्यासेधे वर्तितव्यमागामिभद्रनृ पतिभिरप्य[ स्म]द्वंशजैरन्यैवा ५९ अनित्यान्यैश्वर्यान्य( ण्य )स्थ ( स्थि मानुष्यं सामान्यञ्च भूमिदानफलमव गच्छद्भिरयमस्मदा[ द्दा योनुमन्तव्यः परिपालयितव्यश्चेत्युक्तञ्च ॥ बहुभिर्व सुधा भुक्ता राजभि[ : सगरादिभिः ६० यस्य यस्य यदा भूमिस्तस्य तस्य त [दा ] फल[ -॥] यानीह दारिद्यभया नरेन्द्रैर्द्धनानि धर्मायतनीकृतानि [1] निर्भु(k )क्तमाल्यप्रतिमानि तानि कोनाम साधुः पुनराददीत [ ॥ ] षष्टि( ष्ठिं ) ६१ वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः [। ] आच्छेत्ता चानुमन्ता च:(च) तान्येव नरके वसेत् ॥ दूतकोत्र राजपुत्रखरग्रहः [॥] ६२ लिखितमिदं सन्धिविग्रहाधिकृतदिविरपति महाप्रतिहारसामन्त मम्मकेनेति ॥ सं ३०० ५० ७ द्वि पौष व ४ [॥ ] स्वहस्तो मम ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy