SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ११० गुजरातमा ऐतिहासिक लेख धरान्दर सवरूं पहेल विजयस्कन्धावारा भद्र रंक ( ? ) वासकात् प्रसभप्रणत्यमित्राणां पतरुं बीजुं ३२ परममाहेश्वरः श्रीध्रुवसेन [ कुशली ] ३३ सर्व्वानेव यथासम्बध्यमानकान्समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रो * पुण्याप्यायनाय वल [ भ्या भ्यासे सन्निविष्ट यक्षशूरविहार ३४ मण्डले सामन्तकबुकमातृकुलपुत्रिकापूर्णभट्टाकारितविहार निवासिनानादिगभ्यागतामक्षुणी संघाय चीवरपिण्ड पातश .३५ मनासनग्लानभैषज्याद्यर्थं वुद्धानां च भगवतां गन्धपुष्पधूपदीपचैकार्य 'बिहारस्य च खण्डस्फुटितप्रति [ संस्क ] १ ओं .... Made .... ३६ रणाय च सुराष्ट्रेषु रोहाण कपथके नागादिनानकग्रामस्सोद्रङ्गस्सोपरिकरस्सभूतवातत्यापस्[धा ] .... ४३ दूतकोत्र सामन्तशीलाशित्यः लिखित[ मि ] ४४ [ दंसंधि ]विग्रहाषिकृत • दिविरपति [ चन्द्र ]भष्टिपुत्र दिविरपतिस्कं [ दम टेन सं ३०० १०९ ज्येष्ठ शु. ७ स्वहस्तो मम. ― ૧ ધ્રુવસેન ખીા સુધીનું વંશવર્ણન શરૂવાતા ભાગ ખાદ કરીએ તેા આ જ રાજાના સ. ૩૧૩ २०१४ ना ताम्रपत्र. ( . . . . मे. सो (न्यु. सी. ) वा. १ पा. ५० तथा सा લેખા નં. ૬૫)ની સાથે તહન મળતું આવે છે તેથી ઉપયાગી વિભાગનું અક્ષરાન્તર આપેલ છે. Body Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy