SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ १०८ गुजरातमा ऐतिहासिक लेख पतरं बीजुं २० णियक ग्रामा (म) नि पि (वि) ष्टादित्यदेवपादानं पूजास्नपनगंधदीपपुष्पमाल्यदीपतैलाद्युपयोगाय वाद्यगीतनृत्या २१ द्यायें वलिचरुसर्वोत्सर्पणाय पादमूलप्रजीवा (व ) नाया (य) देवकुलस्य च स्वण्डस्फुटितप्रतिसंस्काराय २२ च बारवनस्थल्यां भद्रेणियकग्रामे पूर्व्वसीम्नि ब्राह्मणप्रभन्दतसत्कब्रह्मदेयक्षेत्रा पूर्व्वतः रुद्र २.३ सत्कब्रह्मदेव क्षेत्राद्दक्षिणतः बर टिकादण्डकादुत्तरतः गोप्परबा ( वा ) टक. [ प्रा' ] मसीमासन्धेरापरतः पादावर्च शतं २४ तथास्मिन्नेव ग्रामे भैक्षकं : ' लवमेतत्पादावर्चशतं भैक्षकंश्व सोद्रंगं सोपरिकरं सवात भूतप्रत्यायं सधान्य २५ हिरण्यादेयं सदशापराधं सोत्पद्यमानविष्टिः सर्व्वराजकीयानामहस्तप्रक्षेपणीयं पूर्व्वप्र तत्रादेय २६ वज्र्जितं भूम ( मि ) च्छिद्रन्यायेनाचन्द्रार्कार्णव क्षित ( ति ) सरित्पर्व्वतसमकालीनं धर्मदायतया निसृष्टं यतः उ २७ परि[ लि ]खितस्थित्या मुज्यमानस्य न कैश्चिद्व्यासे वर्ति[ त ]व्यमागा मिभद्रनृपतिभिरप्यस्मद्वंशजैरन्यैर्व्वा अनित्या २८ न्यैश्वर्य्यायास्थिरं मानुष्यं सामान्य [ - ] च भूमिदान फलमवगच्छद्भिरयमस्म हायोन्यव्याः ( व्यः ) परिपालयि २९ तव्याश्चेत्युक्तं च भगवता वेदव्यासेन व्यासेनं बहुभिर्व्वसुषाभुक्ता राजभिस्स गरादिभिः यस्य यस्य यदा ३० भूमिस्ता ( त ) स्य तस्य तदा फलं यानीह दारिद्य भयान्नरेन्द्रैर्द्धनानि धर्म्मायतनानि ( नी )म्रि (क्रि ) तानिनिर्भू ( ब्भु )क्तमाल्य ३१ प्रतिमानि तानि को नाम साधुः पुनराददीत षष्टिं वर्ष सहस्त्राणि स्वर्गे मोदति भूमिदः आच्छेत्ता चा ३२ नुमन्ता च तान्येव नरके वसेदिति दूतकाश्चात्र श्रीखरग्रहः लिखितं सन्धि विग्रहाधि (क्रित दिविरपति ३३ वत्रभट्टिना संवत् २९२ चैत्र शु १४ स्वहस्तो मम नु थप हाय. ( तंत्री ) ७ वांया विष्टिकं ८ विश वसेत् [ ॥ ] इति. १ विसर्ग ना! छे ते उहाय मिहने भाटे टपहुं छे. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy