________________
शिलादित्य १ लानुं भद्रेणियकनुं दानपत्र
११ तस्सुभाषितलवेनाऽपि सुखोपपादनीयपरितोष स्समग्रलोकागाधगांभिर्य हृदयोऽपि सुचरित अतिशय सु
१६ व्यक्तपरम कल्य (ल्या ) णस्वभावः
ओदप्रकीर्त्तिर्द्धम्र्म्मा मु( नु ) परोघाज्वलत
खिली भूतकृतयुगनृपतिपथविशोधनाधिगत
१.७ रीकृतार्थसुखसंपदुपसेवानिरूढ धर्मादित्य द्वितीयनामापरममाहेश्वरः श्रीश्रीव्यवित्यः कुशली सव्वीने
१८ वायुक्तक विनियुक्तकर्द्राांगिक महत्तरशौल्किकचौरोद्धरणिकचाट भटकुमारादित्या - दनिन्यान्ध (न्यांश्च ) यथासंब
१९ ध्यमानकस्सिमाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्र (ओ): पुण्यापायनाय भद्रे
લેખ સા
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com