SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरुं पहेलं १ ओं' स्वस्ति [1] विजयस्कन्धावाराहे[वी ]सरो वास्सकात् प्रसमप्रणता__ मित्राणा [-] मैत्रकाणामतुलबलसम्पन्नमण्डल[ ला भोगसं२ सक्तप्रहारशतलब्धप्रतापात्प्रतापोपनतदानमानार्जनोपार्जितानुरागावनुरक्कमौ भृतश्रेणीप(ब)लावाप्त३ राज्यश्रियः परममाहेश्वर श्रीभट(टा )ोदव्यच्छिन्नराजवंशान्मातापितृचर-, णारविंदप्रणतिपविघौताशेषकल्मषः ४ शे(शै )शवात्प्रमृति खड्गद्वितयिबाहुरवे समदपदगजघटास्फोटनप्रकाशितसत्व निकषस्तत्प्रतावै प्रन(ण)तारातिचूड( डा)र५ लप्रभास(-)सक्तपादनखरश्मिसंहतिस्सकलस्मृतो( ति )प्रणीतमार्गसम्यक्परि पालनप्रजाहृदयरजनान्व(र)थ्थराजशब्दः ६ रुपकान्तिस्थैर्यधैर्यगाम्भीर्य्यबुद्धिसष्प(म्प )द्भि स्स्मरशशांकादिराजोदधित्रिदश गुरुषनेशानतिशयान[:] शरणाश(ग )ताभय. ७ प्रदानपरतया तृणवदपास्ताशेषस्वकार्य्यफल [ ] प्रार्थनाधिकार्थपदानानन्दितविद्वत्सुहृत्प्रणय( यि)हृदयः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्फा दनखमयूखसन्तानविस्स९ तजाहवीजलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमासम्पद्र्ब(प) लोभादिवाश्रितः सरभसमा१० भिगामिकैर्गुणैस्सहजशक्तिशिक्षाविशेषविस्मातापिताखिलबलधनुर्द्धरः प्रथमनरपति ... समतिसृष्टा[ ना ]मनुपालयिता११ धर्मदायानां मपाकर्ता प्रेजोपधातकारणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरे- .. काधिवासस्य स्य(सं)हतारातिपक्षल१२ क्ष्मी ब[]रिभोगदक्षविक्रमा[ मो] विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परम माहेश्वरः श्री धरसो[ से ]नस्तस्य सुतस्तत्पादानु १३ ध्यातस्सकलदि[ज ]गदानन्दनात्यद्भुतगुणसमुद[य]स्थगितसमग्रदिग् []. मण्डलस्समरशतविजयशोभासनाथमण्डलाम १४ धुति भासुरतरन्स(इस)पीठ ओदूढ गुरुमनोरथमा( महाभारस्सर्वविधा पसपर ... विभागाधिगमविमलमतिरपिसर्व૧ પ્રિન્સ ઓફ વેલ્સ મ્યુઝિયમ મુંબઈમાં અસલ પતરાં છે, તે ઉપરથી ૨ ચિહ્નરૂપે છે. ૩ વાંચે ભાવ ४ वांया विस्मापि ५ पाये। धर्मदायानामपाकर्ता. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy