________________
९४
गुजरातना ऐतिहासिक लेख
अक्षरान्तरे
पतरूं पहेल
१४ [स्तु ][ संविदितं ] यथा हस्तवप्राहरा [र]ण्यां कलहाटक ग्राम पूर्व्व भुक्तभुज्य [ मा ]नक:
पतरूं बीजुं
नगरवास्तन्यब्राह्मण विश्वदत्त वसुदत्ताभ्यां भरद्वाजसगोत्राभ्यां
१५
१६
[ स ब्रह्मचारिभ्यां मया मातापित्रोः
२४ [ आच्छेत्ता ] चानुमन्ता च तान्येव नरके वसे[ त्] स्वदत्तां परदत्तां वा यो हरेत वसुन्धरा [ म् ]
२५ गवां शतसहस्रस्य हन्तुः प्राप्नोति किल्बिषम् [ ॥ ] बहुभिर्वसुधा मुक्ता राज[ भिस्सगरा ]
२६ दिभिः [ । ] यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलमिति [ ॥ ] २७ स्वहस्तो मम महासामन्तमहाराज ध्रुवसेनस्य [ ॥ ] दूतकः प्रतीहारमम्मकः २८ लिखितं किक्ककेन [ ॥ ]
-शु
-
૧ પહેલા પતરાની પંક્તિ ૧ થી ૧૩ ધ્રુવસેન ૧ લાના સવત ૨૦૬ ના પતરાની પતિએ साथै भणती घ्यावे छे. ओ. मे. . . ११ . १०५२ साडीथी भागजनी भाग पशु थे. ४. વા. ૧૧ પા. ૧૦૫ મે આપેલ દાનપત્રમાંના ભાગ સાથે મળતા આવે છે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com