SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ७४ गुजरातना ऐतिहासिक लेख २९ ष्टविरहां गुहिलान्वयस्य । राजन्वतीं वसुमतीमकरोत्कुमारसिंहस्ततो रिपुगता मपहृत्यभूयः ॥ ३७ नामापि यस्य जिष्णोः परबलमथनेन सान्वयं जज्ञे विक्रम विनितशत्रुर्नृपति रभून्मथनसिं३. होऽथ ॥ ३८ कोशस्थितिः प्रतिभटक्षतर्जनभुंक्ते कोशं न वैरिरुधिराणि निपीय मानः । संग्रामसीमनि पुनः परीरम्य यस्य पाणिं द्विसंश्रयमवाप फलं क्रपाणः॥ ३९ शेषनिः शेषसारेण पद्म३१ सिंहेन भूभुजा । मेदपाटमहीपश्चा पालिता लालितापि च ॥ ४० न्यादीर्णवैरि मदसिंधुरकुंमकूटनिष्ट्रतमौक्तिकमणिस्फुटवर्णभाजः । युद्धप्रदेशफलिकासु समुल्लि लेख विद्वानय स्वभुजवीररसप्र३२ बंधान् ॥ ४१ नडूलमूलं कक्षाहुलक्ष्मी स्तुरुष्कसैन्यार्णवकुंभयोनिः । अस्मिन् सुराधीशसहासनस्थेररक्ष भूमीमथ जैत्रसिंहः ।। ४२ अद्यापि संधकचमूरुधिरावमत्त. संघूर्णमानरमणीपरिरंभणेन आ३३ नंदमंदमनसः समरेपिशाचाः श्रीजैत्रसिंहभुजविक्रम मुद्गृणंति ।। ४३ धवलयत्तिस्म यशोभिः पुण्यभूमंडलं तदमुं । विहिता हितमृषशंक स्तेजः सिंहो निरातंकः ॥ ४४ उप्त ३४ मौक्तिकबीजमुत्तमभुवि त्यागस्य दानांबुभिः सिक्ता सद्गुरुसाधनेन नितरामादाय पुण्यं फलं । राज्ञाऽनेन कृषाणकोटि मटता स्वैरंविगाह्य श्रियः पश्चात्केपि विवर्द्धिता दिशि दिशि ३५ स्फारा यशोराशयः ॥ ४५ आद्यक्रोडवपुः कृषाणविलसंद्दष्ट्रांकुरोयः क्षणान्ममा मुद्धरतिस्म गूर्जरमही मुच्चै स्तुरुष्कार्णवात् । तेजः सिंहसुतः स एष समरः क्षोणी श्वरग्रामणीराघत्ते बलिकर्णयोर्घ३६ र मिलागोले वदान्योऽधुना ।। ४६ तालीभिः स्फुटतूर्यतालरचनासंजीवनीभिः करद्वंद्वोपात्तकबंधमुग्धशिरसः संनयंतः प्रियाः । अद्याण्युन्नदराक्षसास्तव यशः खडं प्रतिष्ठं रणे गायति प्रति३७ पक्षशोणितमदा स्तेजस्विसिंहात्मज ॥ ४७ अप्रमेयगुणगुंफकोटिभि र्गाढबद्धवृष विग्रहाकृतेः । कीर्त्यतेन सकलातव स्तुतिग्रंथगौरवभयान्नरेश्वर ॥ ४८ अर्बुदो विजयते गिरिरु३८ चै देवसेवितकुलाचलरनं । यत्र षोडशविकारविपाकै रुझ्झितोऽकृत तपांसि वसिष्टः ।। ४९ क्लेशावेशविमुग्धदांतजनयोः सद्भुक्तिमुक्तिप्रदे लक्ष्मीवेश्मनि पुण्यजनुतनयासं३९ सर्गपूतात्मनि । प्राप प्रागचलेश्वरत्वमचले यस्मिन् भवानीपति विश्वव्याप्तिविभाव्य. सर्वगतयादेवश्चलोपि प्रभुः।।५० सर्व सौंदर्यसारस्यकोऽपि पुंज इवाद्भुतः ।। अयं यत्र १ष २ बा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy