SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ७३ आबुपर्वतपर अचलेश्वर महादेवना मंदिरना मठमांनो लेख १९ टनीतेस्तथागुणस्फीतेः। कीर्ति स्तारकजैत्री शक्ति ( कुमा ) रस्यसंजज्ञे ।। २२ आसीत्ततो नरपतिः शुचिवर्मनामा युद्धप्रदेशरिपुरदर्शितचंडधामा । उच्चैर्मही घरशिरः सुनिवेशिताहेः शंभो २० विशाख इव विक्रमसंभृतश्रीः ॥ २३ स्वल्र्लोके शुचिवर्मणि स्वसुकृतैः पौरंदरं विभ्रमं बिभ्रागे कलकंठकिन्नरवधूसंगीतदोर्विक्रमे । माद्यन्मारविकारवैरितरुणी गंडस्थलीपांडुरैर्ब्रह्मांड न२१ रवर्मणा धवलितं शुभैर्यशोभिस्ततः ॥ २४ जाते सुरस्त्रीपरिरंभसौख्यसमुत्सुके श्रीनरवर्मदेवेररक्ष भूमीमथकीर्तिवा नरेश्वरः शक्रसमानघा ॥ २५ काम क्षामनिकामतापिनि तपेऽमु२२ मिन्नृपे रागिणिस्वः सिंधोर्जलसंप्लुते रमयति स्वर्लोकवामभ्रवः । दोर्दडद्वयभन्न वैरिवसतिः क्षोणीश्वरो वैरटश्चक्रे विक्रमतः स्वपीठविलुठन्मूर्ध्नश्चिरं द्वेषिणः ।। २६ तस्मिन्नुपरेत राज्ञिमुदिताशेषविद्विषि । वैरिसिं२३ हस्ततश्चक्रे निजं नामार्थवद्भुवि ॥ २७ व्युढोरस्कस्तनुर्मध्ये वेडाकंपितभुधरः । विजयोपपदः सिंहस्ततोरिकरिणोऽवधीत् ।। २८ यन्मुक्तं हृदयांगरागसहितं गौरत्त्व मेतद्विषन्नारीभिर्विरहात्ततोऽपि समभूत् किं कर्णिका२४ रकमः ॥ धत्ते यत्कुसुमं तदीय मुचितं रक्तत्वमाभ्यंतरे बाह्ये पिंजरतां च कारण गुणग्रामोपसंवर्गणं ॥ २९ ततः प्रतापानलदग्धवैरिक्षितीशधूमोच्छमखीरसेन नगो रिसिंहः सकलासुदिक्षु लिलेख वीरः स्वयशः प्रशस्ति २५ ॥ ३० लोचनेषु सुमनस्तरुणीना मंजनानि दिशता य दनेन । वारिकल्पित महो वैत चित्रं कज्जलं हृत मरातिवधूनां ॥ ३१ नृपोतमांगोपालकांति कूटप्रकाशिता ष्टापदपादपीठः । अभूदमुष्मादथ चोडनामा नरेश्व२६ र सूर्यसमानधामा ॥३२ कुंभिकुंभविलुठत्करवालः संगरे विमुखनिर्मितकालः । तस्य सूनु रथ विक्रमसिंहो वैरिविक्रमकथां निरमाइत् ॥ ३३ भुजवीर्यविलासेन समस्तो धृतकंटकः । चक्रेभुवि ततः क्षेम क्षे२७ मसिंहो नरेश्वरः॥ ३४ रक्तं किंचिन्निपीय प्रमदपरिलसत्पाद विन्यासमुग्धाः कांतेभ्यः प्रेतवध्वो ददति रसभरोद्गारमुद्राकपालैः । पायं पायं तदुच्चै र्मुदितसह चरीहस्तविन्यस्तपात्रं प्रीतास्ते ते पिशा२८ चाः समरभुवि यशो यस्य संख्याहरंति ॥ ३५ सामंतसिंहनामा कामाधिकसर्वसुंदर शरीरः । भूपालोननि तस्मादपहृतसामंतसर्वस्वः ॥ ३६ षोमाणसंततिवियोगविलक्षलक्ष्मी सेना मह १सो २ ब Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy