________________
७२
गुजरातना ऐतिहासिक लेख
९ रीतः शिवसंगमंगविगमात्प्राप्तः स्वसेवाकृते वप्पाय प्रथिताय सिद्धिनिलयो
राज्यश्रियं दत्तवान् ॥ १०॥ हारीतात्किल बप्पकोऽहिवलयव्याजेनलेभे महः
क्षात्रं धातृनिभा द्वितीर्यमुनये ब्रायं स्वसेवाच्छ१० लात् । एते द्यापि महीभुजः क्षितितले तद्वंशसंभुतयः शोभते सुतरा मुपाचवपुषः
क्षात्राहि धर्मा इव ॥ ११ वप्पकस्य तनयो नयनेता संबभूव नृपतिर्मुहि
लाख्यः । यस्य नामकलितां किल जाति ११ भभुजो दधति तत्कुलजाताः ॥ १२ यत्पीयूषमयूषसुंदरमति विद्यासुधालंकृति
निःप्रत्यूह विनिर्जितस्मरगतिः प्राकाम्यरम्याकृतिः । गांभीर्योन्नतिसंभृतस्य जलघे
विस्फोटिताहंकृति स्तस्माद्भोज १२ नरेश्वरः स समभूत्संसेवित श्रीपतिः ॥ १३ शीलः सशीलकरवालकरालपाणि
भेंजे भूजेन तदनु प्रतिपक्षलक्ष्मी । उत्साहभावगमकं पुलकं दघानो वीरः स्वयं
रस इव स्फुटबद्धदेहः ॥ १४ चोडस्त्रीर१३ तिखंडनः कुलनृपश्रेणिशिरोमंडनः कर्णाटेश्वरदंडनः प्रभुकला मैत्रीमनोनंदनः ।
तत्सूनुर्नयममनर्मशचिवः श्रीकालभोजः क्षमापालः कालकरालकर्कशधनुर्दडप्र
चंडो जनि ॥ १५ छाया१४ भिर्वनिताः फलैः सुमनसः सत्पत्रपुंजैर्दिशः शाखाभिर्द्विजवर्ग मर्गलभुजः कुर्वन्
मुदामास्पदं ॥ तद्वंशः प्रबलांकुरो तिरुचिरः प्रादुर्वभवा वनीपालो भर्तृभट स्त्रि
विष्टपतरो गर्वाभिहर्ता ततः ॥ १६ मुष्टिप्र१५ मेयमध्यः कपाटवक्षस्थलस्तदनु। सिंह स्त्रासित भूघरमत्तेभोभूपति जयति ॥ १७
तज्जन्मा स महायिकः स्वभुजयोः प्राप्तैकसाहायिकः क्षोणिभार मुदार मुन्नतशिरा
धत्ते स्म भोगीश्वरः ॥ यत्क्रो१६ धानलविस्फुलिंगमहसि प्रत्यर्थिनोऽनर्थिनः प्रांचत्यक्षपरीग्रहा कुलधियः पेतुः
पतंगा इव ॥ १९ घुमाणस्य ततः प्रयाणवियति क्षोणीरजो दुर्दिने निस्त्रिंशांबु.
धरः शिषच सुभटान् धारा१७ जलै रुज्वलैः । तन्नारीकुचकुंकुमानि जगलुश्चित्राणि नेत्रांजनैरित्याश्चर्यमहो
मनस्तु सुधिया मद्यापि विस्फूर्जति ॥ १९ अल्लटोजनि ततः क्षितिपालः संगरे
नुकृतदुर्जयकालः । यस्य वैरिट१८ तनां करवालः क्रीडयैव जयति स्म करालः ॥ २० उदयति स्म ततो नरवाहनः
समितिसंहृतभूपतिवाहनः । विनयसंचयसेवितशंकरः सकलवैरिजनस्य भयंकरः ॥ २१ विक्रमविधृतविश्वप्रतिभ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com