SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ નં૦ ૨૫ર આબુપર્વતપર અચલેશ્વર ગામ પાસે અચલેશ્વર મહાદેવના મંદિરના મઠમાંના લેખ संवत् १३४२ (४. स. १२८६ ) १ ॥ उ । उनमः शिवाय ॥ ध्यानानंदपराः सुराः कतिकति ब्रह्मादयोऽपि स्वसंवेद्यं यस्य महःस्वभावविशदं किंचिद्विदां कुर्वते । मायामुक्तवपुः स्वसंगतभवा Sभावप्रदः प्रीतितो लोकानामचलेश्वरः स दिशतु श्रेयः प्र० २ भुः प्रत्यहं ।। १ सग्र्गार्थं स्वतनुं हुताशमनिशं पद्मासने जुह्वतः प्राणैः प्राजनि लोहितay a विश्वमूर्तेः पुरा । दुष्टांगुष्टनखांकुरेण हठतस्तेजोमयं पंचमं च्छिन्नं घातृशिरः करांबुजतले विम्रत्स वस्त्रा ३ यतां ॥ २ अव्यक्ताक्षरनिर्भरध्वनिजप स्त्यक्तान्यकर्म्मश्रमः स्वं देहा त्सितिमान मुझ्झितुमना दानांबुसंवर्धितः । यत्कुंभाचलग स्तपांसि वितनोत्यद्यापिभृंगव्रजः प्रत्यूहापगमोन्नतिर्गजमुखो देवः स वोऽस्तु श्रिये ४ ॥ ३ ॥ किंच ॥ क्षुभ्यद्वारिधिदीर्यमाणशिखरिश्रेणिभ्रमद्भूतलं त्रुट्य द्योमदिगंतसंहतिपतद्ब्रह्मांडभांडस्थिति । कल्पांतस्य विपर्ययेऽपि जगतामुद्वेगमुच्चै र्दिश सिंधोघनमद्भुतं हनुमतः पायादपायात्स नः ॥ ४ ॥ शाखोपशाखा ५ कुलितः सुपर्व्वा गुणोचितः पत्रविभूतांशः । कृतास्पदो मूर्द्धनि भूधराणां जयत्युदारो गुहिलस्य वंशः ॥ ५ ॥ यद्वंशो गुहिलस्यराजभगवन्नारायणः कीर्त्यते तत्सत्यं कथमन्यथा नृपतय स्तं संश्रयंतेतरां । मुक्तेः कल्पितवेत ६ सैः करतलव्यासक्तदंडोज्वलाः प्राणत्राणघियः श्रियः समुदयै यस्ता हस्ताः सदा ।। ६ ।। मेदः क्लेदभरेण दुर्ज्जनजनस्या प्लावितः संगरे देशः क्लेशकथापकर्षणपटु र्यो बप्पकेनोच्चक्कैः लावण्योत्करनीर्जितामरपु ७ रः श्रीमदपाटाभिघामाघते स्म स एष शेषनगर श्रीगर्वसर्व्वकखः ॥ ७ अस्ति नागहृदं नाम सायाममिहपत्तनं ॥ चक्रे तपांसि हारीतराशि यंत्र तपोधनः ॥ ८ केपि कापि परप्रभावजनितैः पुण्यै र्हविर्भि र्विभुं प्रीणंति ज्वलनं हिता ८ य जगतां प्रारब्धयागक्रमाः । अन्ये प्राणनिरोधबोधितसुखाः पश्यंति चात्मस्थितं विश्वं सद्विजनस्थलीषु मुनयो यत्राप्ततत्वोदयाः ।। ९ अस्मिन्नेव वने तपस्विनि जने प्रायः स्खलद्वंघने वृत्तांतं भुवनस्य योगनियतः प्रत्यक्षतः पश्यति । हा१ला. प्रा. शा. सं. ४. पा. ३० २ सैः ३ षः લેખ ૪૫ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy