SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ નં. ૨૫૦ જાફરાબાદ પાસેના શિયાળ બેટના ખેતરમાંનો લેખ वि. सं. १3०० वै. १. ११ કાઠિયાવાડમાં બાબરિયાવાડના શિયાળ બેટનાં ખેતરમાં ચાર શિલાલેખ આરસના પત્થરો પર કતરેલા હયાત છે, તે પૈકીના લેખ. अक्षरान्तर १ ५०॥ सं० १३०० वर्षे वैशाख वदि ११ बुषे सहजिगपुरवास्तव्य पल्लीजातीयठ. देदा मार्या कडूदेविकुक्षिसंभूतपरी०महीपाल महीचंद्रतत्सुतरतनपालविजयपालैर्निजपूवनठ० शंकरमार्यालक्ष्मीकुक्षिसंभूतस्य संघपतिमुंघिगदेवस्य निजपरिवारसहितस्य योग्यदेवकुलिकासहित श्रीमल्लिनाथबिंब कारितं ॥ प्रतिष्टितं श्रीचंद्रगछीय श्रीहरिप्रभसूरिशिष्यैः श्रीयशोभद्रसूरिभिः ॥ छ ॥ मंगलं भवतु ॥ छ । નં. ૨૫૧ જાફરાબાદ પાસે શિયાળ બેટમાંને લેખ वि. सं. ११५ ३. १. ७ ખેતરમાં ચાર લેખે ઉભેલા છે તે પૈકીને अक्षरान्तर संवत् १३१५ वर्षे फागुण वदि ७ शनौ अनुराधानक्षत्रेऽयेह श्रीमधुमत्यां श्रीमहावीरदेवचैत्ये प्राग्वाटज्ञातीयश्रेष्ठि आसदेवसुत श्रीसपालसुतगंधिवीवीकेन आत्मनः श्रेयोर्थ श्रीपार्श्वनाथदेवबिंब कारितं चंद्रगच्छे श्रीयशोभद्रसूरिभिः प्रतिष्ठितं ॥ १री.सी. से... २५३ अगेंस सहिस. २री.दी.मे.री. ५.२५३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy