________________
आबुपर्वतपर अचलेश्वर महादेवना मंदिरना मठमांनो लेख ४० मठस्तिष्टत्यनादिस्तापसेचिताः ॥ ५१ यत्र कापि तपस्विनः सुचरितः कुत्रापि
माः कचि द्गीर्वाणाः परमात्मनिवृतिमिवप्राप्ताः क्षणेषु त्रिषु । यस्यायोद्गति मर्छ
देन सहितां गाय४१ न्ति पौराणिकाः संधत्ते स खलु क्षणत्रयमिषात्रैलोक्यलक्ष्मीमिह ।। ५२ जीर्णो
द्धारमकारयन्मठमिमं भूमीश्वरग्रामणीर्देवः श्रीसमरः स्वभाग्यविभवादिष्टो निन
श्रेयसे । किंचास्मि४२ परमास्तिको नरपतिश्चक्रे वसुभ्यः कृपासंश्लिष्टः शुभभोजनस्थितिमपि प्रीत्या
मुनिभ्यस्ततः ।। ५३ अचलेशदंड मुच्चैः सौवर्ण समरभूपालः । आयुर्वायुचला
चलमिह दृष्टा कारयामास ।। ५४ ४३ आसीद्भावाग्निनामेह स्थानाधीशः पुरा मठे हेलोन्मूलितसंसारबीजः पाशुपतैर्वतैः ।।
५५ अन्योन्यवरविरहेण विशुद्धदेहाः स्नेहानुबंधिहृदयाः सदया जनेषु । अस्मिन्
तपस्यति मृगें४४ गजादयोऽपि सत्वाः समीक्षितविमोक्षविधायितत्वाः ।। ५६ शिष्यस्तस्यायमधुना
नैष्टिको भावशंकरः। शिवसायुज्यलाभाय कुरुते दुष्करं तपः ।। २७ फलकुसुमसमृ४५ द्धिं सर्वकालं वहंतः परमनियमनिष्टां यस्य भूमीरुहोऽमी अपरमुनिजनेषु प्रायशः __सूचयन्ति स्खलितविषयवृत्तेर्बुदादिप्रसूताः ॥ ५८ राज्ञा समरसिंहेन भावशंक. ४६ रशासनात् । मठः सौवर्णदंडेन सहितः कारितोऽर्बुदे ॥ ५९ योऽकार्षीदेकलिंग
त्रिभूवनविदितश्रीसमाधीशचक्रस्वामिप्रासादवृंदे प्रियपटुतनयो वेदशर्मा ४७ प्रशस्तीः । तेनैषापि व्यघायि स्फुटगुणविशदा नागरज्ञातिभाजा विप्रेणाशेष.
विद्वज्जनहृदयहरा चित्रकूटस्थितेन ।। ६० यावदर्बुदमही घरसंग संबिभर्ति भगवा. ४८ नचलेशः । तावदेव पठतामुपजीव्या सत्प्रशस्तिरियमस्तु कवीनां ॥ ६१
लिखिता शुभचंद्रेण प्रशस्तिरियमुज्वला । उत्कीर्णा कर्मसिंहेन सूत्रधारेण धीमता ॥ (६२ ) सं १३४२ वर्षे मार्गशुदि १ प्रशस्तिः कृता ।
લેખ ૪૬
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com