________________
राजा त्रिलोचनपालनुं दानपत्र ७ आजन्म दृष्टया( ? )तिमनोहरस्य मुदा तथापूर्यत सर्व लोकः । यथामृतापूर्ण
घटीसमानं नारि८ च्यतापि स्तुतिबिन्दुपातैः॥१५॥ समेपिस्पृहणीयत्वे पक्कान्नस्येव योषितां । भोगस्तेन ९ परस्त्रीणामुच्छिष्टस्येव वर्जितः ॥ १६ ॥ लग्नं तथा क्ष्मापतिपाणिप( पा )दे
स्थितं यथा व१० क्षसि रत्नसारैः। गौणं त्यजद्भिः श्रुतिकुण्डलाभ्यां कृत्वा पदं मुख्यमथास्थितं तैः।१७। ११ आलम्वनीभूतमहीधरास्तानुल्लंध्य जुष्टं पतनं गुणौघैः ॥ कुतोन्यथा ते सहजा ब१२ भवुः कथं च ते तत्सह वृद्धिमापुः ॥१८॥ स यौवनोन्मत्तगजेन्द्रपार्थाद्धावन्मनो१३ मारयदेवमेतत् । तस्मादृतेहीन्द्रियखेटकेन विलंधिता वैषयिकी न सीमा ॥ १४ ॥१९॥ कायेन गेहादिनिभेन जीवो व्योमेव जन्तोर्व्यवधीयते स्म । तस्मात्परस्मिन्न१५ हमेव मत्वा लक्ष्मी समां योर्थिननैरभुक्त॥२०॥बाहूबली कोपगुरोश्च वासोवक्षस्तथा १६ नम्रमवेक्ष्य चापं । दर्पोद्धतं मस्तकमेव येषां द्विषां छिनत्ति स्म रणे स वीरः ।। २१ ॥
पतरूं बीजं ब १७ पृष्ठं ददचापमभिद्विषं यः प्रियं चकार द्विषति प्रयुक्ताः । लक्षानुगा मार्गण१८ पुंगवास्ते जाताः कृतार्थास्तत एव यस्मात् ।। २२ ॥ तस्यासीदविचारकीर्तिदयि१९ तानिस्तूं( स्त्रिं )शहस्तस्य या संग्रामे सभयेव हन्त सहसा गच्छत्परेषां गृहं ।
सा वाच्या २० पगमाय तेन दधती दिव्यं प्रतापं पुरोद्धान्ता सप्तसमुद्रमण्डलभुवं सु( शु)द्धति २१ गीता सुरैः ॥२३॥ तस्माच्च वत्सराजो गुणरत्नमहनिधिर्जातः। शूरो युद्धमहार्णव२२ मथनाय मन्दरःख्यातः ॥ २४ ॥ आबाल्यादियमत्र मूर्तिभवने भद्रैः समं
श्रीः स्थिता २३ व्रीडाप्यत्र वधूरिव स्वविषयं प्रच्छादयन्ती सती । तामेवाधिकतां नयत्यविरता २४ भर्तुमनो जानती सा विष्णोरिव वत्सराजनृपतेः सापत्नवर्ज स्थिता ॥ २५ ॥ २५ सहैकम्बरंदुःस्थत्वे काश्चित्कोणश्रिता दिशः । इतीवाच्छादयत्त्यागी वत्सेशः २६ कीर्तिकर्पटैः ॥२६॥ हेमरत्नप्रभं छत्रं सोमनाथस्य भूषणं । दीनानाथकृते सत्र२७ मवारितमकारि सः ॥ २७ ॥ तस्याङ्गसंभवः श्रीमांत्रिलोचनपतिर्नृपः । भोक्ता २८ श्रीलाटदेशस्य पाण्डवः कलिभूभुजां ॥ २८ ॥ त्यागेपि मार्गणा यस्य गुणग्रह२९ णगामिनः । सत्ये धर्मो धवे वक्रः सौ( शौ )ये गोपालविक्रमः ॥२९॥ अहो वृद्ध ३० स्य तस्यासन् शत्रवो विकला भृसं( शं) । भोक्तुस्तस्यैव ते चित्रं विहारम
लशालिनः ॥ ३०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com