________________
गुजरातना ऐतिहासिक लेख ३१ शत्रोः संगरभूषणस्य समरे तस्यासिन(ना १) पातिते मूर्द्धन्यासु( शु)गलत्सु कण्ठ३२ वलयाद्रक्तस्य पूरेष्वलम् । ततेजोमयवन्हितापितवपुस्तस्यासवर्णस्य ( १ )
पतरूं बीजें १ तनूनं भाजनमुल्ललास सहसा खड्गोर्ध्वहस्तं चलं ॥ ३१ ॥ धर्मशीलेन तेने२ दं चलं वीक्ष्य जगत्त्रयं । गोभूहिरण्यदानानि दत्तानीह द्विजन्मनां ।। ३२॥ ३ सा( शा)के नवस( श )तैर्युक्ते द्विसप्तत्यधिके तथा । विकृते वत्सरे पौषे
मासे पक्षे च ता. ४ मसे ॥ अमावास्यातिथौ सूर्य्यपर्वण्यङगारवारके। गत्वा प्रत्यगुदन्वन्तं तीर्थे चाग. ५ स्त्यसंज्ञके ॥ गोत्रेण कुशिकायात्र भार्गवाय द्विजन्मने । वैश्वामित्रदेवराता६ वौदलः प्रवरास्त्रयः । : इमानुद्वहते ग्राम माधवाय त्रिलोचनः । घि( or वि )
ल्लीश्वरप७ थकान्तर्द्विचत्वारिंशसंख्यके । एरथाणनवशतमदादुदकपूर्वकं ॥ समस्ता८ यं ससीमानमाघाटैस्तरुभिर्युत ( sic.)। देवब्राह्मणयोर्दायान्वर्जयित्वा क्रमाग
तान् । पूर्व९ स्या( स्यां ) दिशि नागाम्या ग्रामस्तंतिका तथा । वटपद्रकमामेय्यां याम्यां
लिङ्गवटः सि१० वः । इन्दोत्थानं तु नैऋत्यां वहुणदश्वा परे स्थितः ॥ वायव्यां बेम्बरूकं च
सौम्यां तु तलप११ द्रकं । ईशान्यां कुरुणग्रामः सीमायां खेटकाष्टकं । आघाटनानि चत्वारि आयैःस१२ ह ससीमकैः । तस्माद्विजवरस्यास्य भुंजतो न विकल्पना कर्तव्या कैश्चन
नरैः सार्थसा१३ धुसमाख्यकः । अथैवं यदि लोप्तास्य स तदा पापभाजनः । पालने हि परौ
(रो) धर्मों हरणे पातकं म१४ हत् । तथा चोक्तं सामान्यायं धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः
स्ववंशजो वा परवंस( श)जो वा रामो बत प्रा१५ र्थयते महीसा(शान् अथवा शा संयोधनी पडक्यन ) कन्यामका गवामेकां
भूमेर र्द्धमंगुलं । हरन्नरकमाप्नोति जा( या )वदाभूतसंप्लवम् । जा ( या) नीह १६ दत्तानि पुरा नरेंद्रधर्मार्थकामादियस( शं )स्कराणि निर्माल्यवांति प्रतिमानि
तानि( १ ) कोनाम साधुः पुनराददाति । बहुभि१७ वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फल
म् लिखित (sic.) मया महासांधिविग्रहि१८ क श्रीसं(श )करेण ॥ मन्नतश्रीमिति ॥ ॥ श्रीत्रिलोचनपालस्य ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com