SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरु बीजु १ ९ नमो विनायकाय ॥ स्वस्ति जयोभ्युदयश्च॥ वाणं वीणाक्षमाले कमलमहिमथो २ वीजपूरं त्रिशूलं खट्वाङ्गं दानहस्ताभयकरसहिताः पाणयो धारयन्तः । रक्षन्तु व्यंज३ यन्तः सकलरसमयं देवदेवस्य चित्तं नोचेदेवं कथं वा त्रिभुवनमखिलं पालितं दान४ वेभ्यः ॥ १॥ दधाति पद्मामथ चककौस्तुभे गदामथो शंखमिहैव पंकजं । हरिः ५ स पातु त्रिदशाधिपो भुवं रसेषु सर्वेषु निषण्णमानसः ॥२॥ कमण्डलु दण्डम६ थ श्रुचं बिभुबिभर्ति माला जपदत्तमानसः । सृजत्यजो लोकमपोहितुं रिपूत्रसैश्च ७ सर्वै रसितो विशेषतः ॥३॥ कदाच्चिदैत्यखदोत्थचिन्तामन्दरमन्थनात् । विरिञ्चश्च८ लुकाम्भोधे राजरत्नं पुमानभूत् ॥ ४ ॥ देव किंकरवाणीति नत्त्वा प्राह तमेव सः । समा९ दिष्टार्थसंसिद्धौ तुष्टः स्रष्टाब्रवीच तं ॥५॥ कन्याकुब्जे महाराज राष्ट्रकूटस्य कन्य१० का लब्ध्वा शु(सु)खाय तस्यां त्वं चौलुक्यामुहि सन्ततिम् ॥ ६ ॥ इत्थमत्र भवत्क्षत्रसन्तति११ वितता किल । चौलुक्यात्प्रथिता नद्याः श्रो( स्रो )तांसीव महीधरात् ॥ ७ ॥ तत्रान्वये दयित१२ कीर्तिरकीर्ति नारी संस्पर्शभीत इव वर्जितवान्परस्य । वारपाराज इति विश्रुतना१३ मधेयो राजा बभूव भुवि नाशितलोकशोकः ॥ ८ ॥ श्रीलाटदेशमधिगम्य कृतानि १४ येन सत्यानि नीतिवचनानि मुदे जनानाम् । तत्रनुरज्य जनमाशु निहत्य शत्रून् को १५ शस्य वृद्धिफलमाप निरन्तरं यः ॥ ९ ॥ तस्माज्जातो विजयवसतिर्गोङ्गि( ? ) राजः क्षि१६ तीशो यस्मादन्ये मनुजपतयः सि( शि )क्षिता राजवर्मम् । यो गोत्रस्य प्रथ मनिलयः १७ पालको यः प्रजानां यः शत्रूणाममितमहसा मूर्ध्नि पादं व्यधत ॥ १० ॥ ___ पतरुं बीजु-अ १ आत्मभूरुद्धृता येन विष्णुमे (ने?) व महीयसा। बलिभिः सा समाक्रान्ता दा२ नवैरिव वैरिभिः ॥ ११ ॥ प्रद्युम्नवन्मदनरूपधरोच्युतस्य श्रीकी३ तिराजनृपतिः स बभूव तस्मात् । यो लाटभूपपदवीमधिगम्य चक्रे धर्मेण ४ कीर्तिधवलानि घि(दिगन्तराणि ॥ १२ ॥ सन्तानतन्तुषु प्रोताश्चोलुक्यमणयो नृ५ पाः । तस्यां तु माणिमालायां नायकः कीर्तिभूपतिः ॥ १३ ॥ गोः पिण्डे भौति६ के भूरि पदार्थायतने गुरौ । सूते क्षीरं शिरा कापि माता स्त्रीषु तथैव तं ॥१४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy