SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ हरसोलना २ दानपत्रो पतरूं बीजें १४ मः । समस्तराजपुरुषान्प्रतिवासिजनपदांश्च वो(बो)घ यत्यस्तु वः यथा योगरा१५ जस्योपरि यात्रासमयसंसिद्ध कार्यानन्तरव्याधुटितैर्महीनदीतटनिवासिभि१६ रस्माभिश्चंद्राक( क )योगपर्वणि शिवनाथं समभ्यया॑वधार्य वाताप्रविभ्रम मिदं वसु१७ धाधिपत्यमापातमात्रमधुरो विषयोपभोगः प्राणास्त्रिणाग्रजलविन्दुसमा नराणां धर्म१८ स्सखा परमहो परलोकयानै [५॥] इति जगदनित्यं सकल मवधार्योपरिलिखितो १९ ग्रामः ससीमातृणगोचरपर्यंत( : ) सोपरकरः सर्वादायसमो( ड पतेः श्रीमदानंद२० पुरीय नागराय व्यारेयाय गोपालिसगो( त्रा )य लल्लोपाध्याय सुत नीना दीक्षिताय २१ मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये अदृष्टफलमंगीकृत्या चंद्रार्कीर्ण२२ व क्षितिसमकालं परया भक्त्या शासनेन उदकपूर्वकं प्रतिपादित इति ॥ तनिवा २३ सिजनपदैर्यथा दीयमान भाग भोगकर हिरण्यादिसर्वमाज्ञाश्रवणविषिर्य - २४ त्वा तत्पुत्रपौत्रादिभ्यः समुपनेतव्यं [1] इति वुद्दा अस्मईसजैरन्यैरपि भावि भोक्तभिः मत्त २५ दत्तधर्मदायोयं अनुमंतव्यः पालनीयश्च । उक्तं च व( ब )हुभिर्वसुधा भुक्ता राजभिस्सगदा२६ दिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं । [ ६॥ ] यानीह दनानि पुरा नरेंद्रेर्दानानि धार्थ. २७ यशस्कराणि निमाल्य वान्तप्रतिमानि तानि कोनाम साधुः पुनराददीत [ ७ ] ____ स (म् ) १००५ माघ व ( ब ) ३ (०) २८ [ बुर्घ ]दापकोत्र ठकुरः श्रीविष्णुः राजाज्ञया लिखितं कायस्थगुणधरेण स्वहस्तोयं २९ श्री सीयकस्य । १ वः ५छसंविदितं उभे २ पाया तृणा वांया याने ४ वांया सोपरिकरः ५ पाया यशो ९ वाया तन्निवासि ७ पायो विधेयै ८ वाय। बुद्धवा वाया वंशजै १० वांय! भोक्तभिः ११ वाया निर्माल्य १२ वांया ठक्कूरः લેખ ૩૮ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy