________________
गुजरातना ऐतिहासिक लेख
अक्षरान्तर दानपत्र ब
पतरु पहेलं १ ओं 'विद्युच्चक्रकडारकेसरसटामिनांवु(बु )दश्रेणयः शोणं नेत्रहुताशंडव( ब )र
भृतः सिंघाँ २ कृते शाङ्गिणः विस्फूर्ज[ द् गलगर्जितार्जित ककुन्मातंग दर्पोदयाः सरंभाः सु. ३ खयंतु वः खरनखक्षु द्विषद्वक्षसः ॥ [[ ] ॥ परमभट्टारकमहाराजाधिराज
परमेश्वर श्री४ मदमोघवर्षदेव पादानुध्यातपरमभट्टारक महाराजाधिराज परमेश्वरश्रीमदका५ लवर्षदेव पृथ्वीवल्लभ श्रीवल्लभनरेंद्रपादानां । तस्मिन्कुले कल्मष[ म ]ओष.
दक्[ ] जातः ६ प्रतापाग्नि हुतारिपक्षः व( ब )प्पैपराजेति नृपः प्रसिद्धस्तस्मात्सुतोभूदनु वै
रिसिंघः [ २ ] दृष ७ प्तारिवनिता वक्त्र चंद्र वि(विं )व( ब )कलंकता [1] नो धौता यस्य
कीपि हरहासावदतया [ ३ ] दुार रि८ पुभूपालरण र( ङ् )गैक नायकः नृप. श्री सीयकस्तस्मात्कुलकल्पद्रुमोभवत्
[१] सएवंवि. ९ धः प्रणतसकलसामंत शिरोमणिमरीचिरंजितचरणयुगलः श्रीखेटकमंडला १० घिपतिप्रतिपनिप्रतिव(ब )धत्रुक्ति ( ? ) सत्( ऊ )रिव स( म् त्रस्तानेक
रिपुसमूहः अनेक शंखध्व११ नि व( ब )पिरितपंचवर्ण पताकाराजी विराजितविसाल वक्ष( स् स्थलाव.
लम्बि(म्बि )तकुमुद वां( बां) १२ वः अतुलदान सं(प्)आदनैककल्पद्रुमः महामंडलिकचुडामणिमहाराजाधि१३ राजपतिश्रीसीयकः स्वमुज्यमान मोहडवासकविषयसं व(ब )द्ध सीहका ग्रा
१ यि ३ छ. २ पायो भिन्न 3 पाया सिंहा ४ वांया क्षुण्ण ५ प्रतितिभा व ( ब ) प्य छ पाय। वैरिसिंहः ७पाया विशाल वायो चूडामणि स्वभृज्य था ग्रामः सुधान। वायने भामा ७ શબ્દ સાથે સંબંધ નથી.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com