________________
हरसोलना २ दानपत्रो
बीजु पतलं १७ परलोकयाने ।। [५] इति जगदनित्यं सकलमवधार्योपरि लिखितोग्रामः ससीमा
तृणगोचरपयं[य] १८ तः सोपरकरः सादायसमो(मु)पेतः श्रीमदानन्दपुरीय नागराय व्यायाय
गोपालिस. १९ गोत्राय गोवर्धनसुनवे ललोपाध्याय मातापित्रोरात्मनश्च पुण्यय॑सोभिवृद्धये
अष्टफ
२० लमंगीकृत्यांचंद्राकर्णिवक्षितिसमकालं परयाभक्तया शासनेन उदकपुर्वक प्रति
पादितै२१ ति॥तं निवासि जनपदैर्यथा दीयमानभागभोगकर हिरण्यादि सर्वमाज्ञाश्रवणवि
धेयैर्भूत्वा २२ तत्पुत्रपौत्रादिभ्यः समुपनेतव्यं । इति वुध्वौ अस्मद्वंसजैरन्यैरपि भावि भोक्तृभिः
मत्प्रदत्त ध. २३ मदायोय मैनुमंतव्यः पालन यश्च । उक्तं च । व(ब )हुभिर्वसुधा भुक्ता राज
भिस्सगरादिभिः यस्य २४ यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ [६॥] यानीह दत्तानिपुरानरेन्द्री
नानि धर्मार्थ यशस्कराणि । नि २५ मौल्यवान्तप्रतिमानितानि को नाम साधुः पुनराददीत ॥[७॥] संवत् १००५
माघ व( ब )दि ३० बुधे दाप २६ कोत्र ठक्कुरः श्रीविष्णुः राजाज्ञया लिखितं कायस्थ गुणधरेणे ॥ स्वहस्तोयं
श्रीसीयक. २७ स्य ॥ ८॥
वाया शेज..१.पाय।
१ पाया सोपरिकरः २ पाया यशो ३वाया तन्निवासि ४ वाया बुध्वा यमनुमंतव्यः ७वाया गुणधरेण
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com