________________
'गुजरातमा ऐतिहासिक लेख
अक्षरान्तरे दानपत्र अ
पतरुं पहेलं १ ओं विद्युच्चक्रकडारकेसरसटामिनावु( बु )दश्रेणयः शोणं नेत्रहुताशडंव(ब). रभृतः सिंघों२ कृतेः शार्जिणः । विस्फूर्जगलगर्जितार्जितककुन्मातंगदोदयाः संरंभामुखय
न्तुवः खरन३ खर्धानेद्विषद्वक्षसः ॥१॥ परमभट्टारकमहाराधिराज परमेश्वरश्रीमदमोघवर्षदेवपादा ४ नुध्यातपरमभट्टारक महाराजाधिराज परमेश्वर श्रीमदकालवर्षदेव पृथ्वीवल्लभ
श्रीवल्ल५ भनरेन्द्रपादानां । तस्मिन्कुले कलमषमोदक्षे। जातःप्रतापाग्नि तारिपक्षःव(ब)प्पैप ६ राजेति नृपः प्रसिद्धस्तस्मात्सुतो भूदनु वैरिसिधैः ।[॥ २ ॥] दृप्तारिवनि.
तावक्त्रचंद्रवि( बि)व( ब )कलं७ कता नो घौता यस्य कीर्त्यापिहरहासावदातया ॥ [३] दुवाररिपुभूपालरणरंगैकना८ यकः नृपः श्री सीयकस्तस्मात्कुलकल्पद्रुमोभवत् ॥ [४ ] स एवंविधः प्रणत
सकलसामंत९ शिरोमणिः मरीचिरंजितचरणयुगलः श्री खेटकमण्डलाधिपतिप्रतिपति प्रतिव.
(ब )द्ध त्रुति (?) -१० सतर्यारवसंत्रस्तानेकरिपुसमूहः अनेकशंखध्वनि व( ब )धिरितपंचवर्णपता
काराजीविरा११ जितविशालवक्ष[ स् ]स्थलावलम्वि( म्बि )त कुमुदवा(बा )न्धवः अतुलदान
संपादनैककल्पद्रुमः महामंड१२ लिक चूडामणिमहाराजाधिराजपति श्री सीयकः स्वभुज्यमान मोहडवासकविषय
संव(ब)द्ध कुं १३ भारोटक प्रामः । समस्तराजपुरुषान्पतिवासिजनपदांश्च वो (बो) घयत्यस्तु
वै: या योगराज१४ स्योपरि यत्रासमयसंसिद्ध कार्यानंतर व्याघुटितैर्महीनदीतट निवासिभिरस्माभिश्चंद्रा१५ वयोगपर्वणि शिवनाथं समभ्य[ २ ]च्याव[ धा ]र्थ ॥ वाताप्रविभ्रममिदं वसुधा
धिपत्यमापात१६ मात्रमधुरो विषयोपभोगः।प्राणास्तुणाग्रजलविंदुसमा नराणां धर्मः सखा परमहो
૧ મૂળ પતરાં ઉપરથી ૨ ચિહ્ન રૂપે છે ૩ વચ્ચે મિત્ર ૪ વાંય સિંહા ૫ વાગ્યે સુઇ ૬ લીટી नाभीछे ७वांया वैरिसिंहः । स्वभुज्य.........ग्रामः से पानी सागा ५७। २०६ साथ । सं५५५८वः ५ संविदितं मे १०वीस नपी. ११ वांया स्तृणा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com