________________
वढवाणना धरणीवराहनु दानपत्र
३७
पतरुं बीजुं १ सोपानमाकलय्यामितगुणभाजानेन व२ र्द्धमानावस्थितेन समधिगताशेषमहाशब्दम३ हासामंताधिपतिश्रीधरणीवराहेण स्वपितामहना४ माङ्कितमड्डाणकदेशमन्यं च भूयान्सं । राजाधिराजपरमे५ श्वरश्रीमहीपालदेवपादप्रसादतः समनुशासता सता ६ यथा दानं प्रवर्तितं । तथासौ सर्वान् स्वसम्बध्यमानभाविभूपानन् न्या७ श्च राष्ट्रपतिग्रामपतिभोगिकमहत्तरकुटुंबिकांचकुलिकदण्डपा८ सिकमध्यगप्रभृतीन्समनुबोधयत्यस्तु वः संविदितं । यथा मया माता९ पित्रोरात्मनश्च पुण्ययशोभिवृद्धये तथैवामुष्मिफलावाप्त्यर्थं श्रीमदामकसन्तानी__यश्रीशिवदेवाचार्यसुत श्रीमहेश्वराचार्याय । विद्याधनं १० कन्थिकास्थलीसंवध्यमानः विकलाभिधानग्रामः ससीमापर्यन्तः सदाणीमोग११ भागः सदण्डदशापराधः सवृक्षमालाकुलः सकलराजकीयानामहस्तप्रक्षे- . १२ पणीयः अपरिपन्थनीयश्च प्राप्तोदगयनमहापर्वणि परमभक्त्या मया उद१३ कातिसगर्गेण प्रतिपादितः । यस्य चाघाटनानि पूर्वतः उत्तरककाभिधानग्रामः १४ दक्षिणतः खिक्खिरिआणकाभिधानग्रामः । अपरतः कुरलाभिधानप्रामः । उत्त१५ रतः शणाइचाणकाभिधानप्रामः । एवं चतुराघाटनोपलक्षितोयं विकलाभिधान
___ ग्रामः सो१६ येनाचंद्राार्णवक्षितिसरित्पतकालीनः श्रीमहेश्वराचार्यस्य पुत्रपौत्रान्वयन्याये१७ न भुंजतो भोजयतो वा न केनचिन्द्यासेधनीयः।।०॥ यत उक्तमेव भगवता वेदव्या१८ सेन व्यासेन ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः। यस्य यस्य यदा
भूमिस्तस्य तस्य तदा १९ फलं ॥ षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमंता च बा
न्येव नरके वसेत् ॥ २० यानीह दत्तानी पुरा नरेन्द्रैर्दानानि मर्मार्थयशस्कराणि ॥ निर्माल्यवान्तपतिमानि
तानि को ना२१ म साधुः पुनरावदीतेति ॥ शक संवत् । ३ ड ५३९ पौष सुदि ४ उत्तरायणे। ___ यथा चैतदेवं त २२ था ग्रामं दाता स्वहस्तमारोपयति । स्वहस्तोयं श्रीधरणीवराहस्य २३ लिखितं चैतद्राजादेशात् सांधिविग्रहिकमहिंदकेन २४ पाथिलसुतेनेति ॥ ५. ४ वांया भूयांसं. ५.५ पाया भूपानन्यां. ५.१० पायो स्वसीमा. ५. १५ देधिक कार्य,
..... ५.२०वांया धर्मात्य. ५.२८मान भक्षरयोसlataयी.. .............
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com