________________
३६
गुजरातना ऐतिहासिक लेख
अक्षरान्तर १ ओं पुण्यं व्योमसरिजलेन वहता चंद्रांशुभिः २ शीतलं सत्पुष्पं कनकारविन्दनिचयो निर्वाणसंपत्फ ३ लं व्यालालविषकन्दलीमृगपतिप्रांतं न संतापदं श्री४ धन्धेश्वरमूर्ध्नि सुखदं वस्ताजटाकाननं ।। [१ ॥] ध्यानात्पूर्वमुवाच ५ सपातखं शंभुं प्रणम्यावनी ध्यानाध्यासितलोचने त्वयि विभो पीडा६ महं नासुरीं । शक्ता सोढुमिला|मुद्गतवपू रक्षाक्षमः शक्तिमान् ७ स्वाचापात्परमेश्वरेण विहितश्चापाभिधानो नृपः॥ २ ॥] अपि च ॥ नारन्ध्रो गत८ कंटको क्षततनुः सच्छायमूर्तिः सदा सत्पत्रोपि विपत्रतामनुगतः सेव्यो ९ स्त्यगम्यो द्विषां । शश्वत्सौख्यफलप्रदोपि सुतरां वृद्धेविघातात्मनो भूभृन्मूर्ध्नि १० कृतास्पदोपि नतिमान् श्रीचापवंशोपरः ॥[ ३ ॥] तस्मिन्नुष्णरुचेर्वभूव
सदृशः श्री११ विक्रमाको नृपः संपन्नाखिलशक्तिषड्गुणयुतो राजा ततो प्यड्डकः । तस्माच्छीपुल १२ केसिभूभृदजनि क्ष्मापालचूडामणिः संजातः पृथिवीपति(वभटो धर्मस्य मूर्ति१३ स्ततः ॥ [ ४ ॥] तस्यानुजः सकलभूपनतांघ्रिपद्मः पद्मावपुष्यमिरतो धर
णीवराहः। १४ जातोखिलप्रणयिकल्पतरुमहात्मा लीतावतीमुखसरोरुहराजहंसः ।। [५॥] किं १५ शौर्य प्रभुता पुराभिहणनं गम्भीरता सत्यता प्रोत्साहः किमुतोच्यतामसदृशो यस्य १६ प्रतापो महान् । औदार्य कुलजावतीपतिसुतेष्वत्यादरः कोप्यसौ येनैवं मुहुरेवि मो१७ हममला कष्टं कवीनां मतिः ॥[६॥] यस्त्यागशौर्यसौभाग्यगर्वितः कर्ण
पार्थकुसु१८ मशरान् । हेपयतीवाधिकतरीनजचरितैलीलयैव नृपः ॥ [७ ॥ ] • ॥ नयं
च प्राप्ता १९ चलश्रीरपि सहजविवेकादेवमभावयत् । चत्वरनिहितानिलाहतदीपशिखा२० समानमायुरारोग्यादिकं ॥ यत्पश्य ताहग्बलसमन्विता अप्यस्मदादिपूर्ववंशजा २१ तथाविधाविधिविलसितविशेषात् । कीर्तियशोनाममात्रावशेषीभूताः समभ २२ वन् । तद्वरं धर्मविषयमेव मनो विहितं । दानशीलतपो भावनात्मके च धर्मे २३ प्रायो राज्यावस्थितनृपाणां । दानभावने एव प्रवर्तिते । तद्वसुन्धरादिदानं स्वर्ग५. १५ पाया फुलजावनी ५. २१ वांय स्तथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com