SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख १३ .... [॥] .... ब्रह्मपुरी कृत्वा ब्राह्मणेभ्यः सुधीरदात् ।। १५ श्रीविझले शनिलयाभरणं चकार यस्तोरणद्वितयमंबर [ चुंबिशृंगं ] आंदोलकंव महनी यमहो वितानमुत्तालपट्टमपि बंधुर १४ .... ॥ १६ ॥ इहैव देवनिलये निजकीर्तिनिभप्रभं । पश्चिमाभिमुखं शंभु सौधमुद्धरतिस्म यः ॥ १७ अवदानानि दानानी [धर्म ]स्थानानि यानि यः । चकार गणितं नैषा विधिनापि विधीयते ॥ १८ १५ लोकानंदकरः प्रतापनिकर प्रत्युप्तवीरोत्करः कल्याणाकरकौमुदीहिमकरः प्रावी. ण्यरत्नाकरः । चंचत्कीर्तिचयप्रपंचसिचयपच्छादिताशोचयः श्रीलीलानिल यश्चिरायज १६ [ यति ] श्रीराष्ट्रकूटान्वयः ॥ १९ वरिचडामणिस्त[त्र ] .... डलः । उद्दलः सदलंकारः कारुण्यरसभूरभूत ॥ २० चौलुक्य वंशकमलानलिनीम रालस्तादृग्यशोलवणिमा लवण १७ सादः वीरेषु वीरमवलोक्यमहः समेतमेतंचिरायनिजचि[ न्हघ ]र चकार २१ यदीय कीरधरोत्तरीयबासोयुगदुग्धपयोधिगंगे । शशी शिखा रत्नमुडूनि हारस्तद्वीतयश्चंदन चंद्रलेपः १८ ॥ २२ तदंगभूमंगल[ भू मनोभूमनोज्ञरूपोजनि जैत्रसिंहः । यशोभरो. भूदनिरुद्ध एव यस्याषिकप्रीणितचित्रलेखः ॥ २३ तदनु मदनतुल्यस्तस्य कंसारिशक्तेरजनि तनुजरत्नं रत्नगर्भावतंसः । गु १९ णगरिमगभीरो वीरकोटीरहीरः समरविजयलक्ष्मीभा[ जनं ] भीमसिंहः । [॥ २४ हंतुं ] वीसलभूपते रिपुगजस्तोमं रणप्रांग[णे सिंहो मेवततार तस्य भगवन्सांनिध्यमास्तां तव । पार्वत्येतिनिशभ्य सम्यगुदितं २० भीमस्तथैवाकरोनासौ वसुधातलेप्यभिधया श्रीभीमसिंहोभवत् ॥ २५ कुलेन शौर्येण नयेन की] [ श्रि ]याभिरामा भुवि भीमसिंहः । तद्वीसलक्षो णिधवेन तेने परिच्छदो [ स्यैवनि ] देशवर्ती ॥ २६ तस्य २१ मीणलदेवीति कलत्रमतुलाकृतिः। रतिःप्रीतिश्व गौरी च यथा जिग्ये तनुश्रिया ॥ २७ रावणारीरमणी रमणीया तत्सुताजयति नागलदेवी कीर्तयस्तिलकयति यदीया नागनाकनखंति जगति ।। २८ स । २२ स्यावाचां विभूति[ वि ]लसति वदने चित्रलेखा पदेस्या गौरीकान्तिः [ श] रोरे हृदि रतिरलकश्रेणिका मूर्ध्नि कृष्णा । पाणौ लक्ष्मीरनता मनसि गुणततिः किं वदामोतिरेकादका निःशेषलोकोत्तरयुव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy