________________
राजा सारंगदेवना समयनी लेख
१०१
२३ तिमयी भाति नागल्लदेवी ॥ २९ लालित्यं दधती मनोहरपदन्यासाभिरामाकृ
तिबिभ्राणा रसपद्धर्ति मधुरतामाविभ्रती संततां । आहारैरमृतोपमैरहरहः संमोद
यंती सतामंतः सत्कवितेव कस्य न मुदे २४ नागल्लदेवी भुवि ॥ ३० वीरः श्रीविजयानंदः क्षेमानंदस्य नंदनः । ताममंदगु
णोदारान्दारान्प्राप्य मुदं दधे ॥ ३१ मंडलेश्वरकोटीरमणारस्य महीयसः ।
श्रीमन्नागलदेवीय पट्टराज्ञीपदेभवत् ।। ३२ मुकुंद । २५ इव कान्तासु विद्यानंदो घनास्वपि । सत्यायामिव सत्याब्धिय॑स्यामधिकनिर्वृतिः
॥ ३३ [श्रीमासामंतसिंह ]: श्रीतेजसिंहस्तयोः सुतौ ॥ हीरादेवी तथा तारा
देवी देवीनिभे सुते ॥ ३४ भस्मोद्धूलितशूलिमौलिमिलित। २६ स्वल्र्लोककल्लोलिनी कल्लोलप्रतिमल्लकीर्तिसलिलप्रक्षालितक्ष्मातलः । आचंद्रार्क
[ मसा वुदेतु विजयी राजा नको जानकी जानिश्रीररिसिंह वंशमुकुटः साम
तसिंहः सुधीः ॥ ३५ यः शत्रूणां समिति शमयत्य । २७ द्भुतं बाहुतेजस्तेजः सिंहः स जयति जगन्मानसोसहंसः । धिक्कुर्वाणः स्मरमपि
वपुः शोभया चित्रमेत भेजे लक्ष्मीरतिरपि तथा कीर्तिपूरो निरुद्धः ॥ ३६ हीरा
देवी गभीरासौ लावण्यघवला २८ कृतिः । तदस्यै विधिना दत्तो लावण्यधवलो धवः ।। ३७ लावण्पधवलो वीर
चौलुक्यकुलदीपकः । स्नेहवत्या सुदशया दिदीपे दीप्तया यया ॥ ३८ हीरादेव्या
मथ विधिवशान्नाकलोकं गतायां २९ तस्या माता महिमलहरीधामनागल्लदेवी । अस्या मूर्ति त्रिभुवनगुरोविझलेशस्य
गर्भागारे गौरीमिव शशिमुखीं प्राङ्मुखी निर्ममेसौ ।। ३९ अचंडचंडद्युतिमंडला.
भ्या द्यौः कुंडलाभ्यामिव भा। ३० ति यावत् । नागल्लदेवीदुहितुः पवित्रा मूर्तिः क्षितौ नंदतु तावदेषा ॥ ४०
विद्वान्मौनसवंशरत्नमवनीसीमंतमुक्तामणेविद्यानंदविभोर्विभाति[ भुवने लाव
ण्यशर्मा गुरुः । धीमानस्ति नरायण । ३१ स्तदनुजस्तस्यानुजन्माननि श्रीधंधस्तनुजोस्य राजविकृती श्रीमानयं श्रीधरः॥
४१ सती च सीता च सरस्वती च गंगा च गोदा च कलिंदजा च । नागल्ल
देवी च नितांतमेता जयंतु सप्तापि यश ३२ स्समेताः ॥ ४२ रहस्यमिव शौचस्य सौभाग्यस्येव भाग्यभूः । पुण्यस्येव परीपाकः
श्रीमन्नागलदेव्यसौ ॥ ४३ वंशे कपिष्टलमुनेरवनीवतंसरत्नंवनीपकवनीनवनी
रवाहः । भूजानिपूजि ३३ तपदः पदमिदिराया गोविंद इत्यजनि कोविदसार्वभौमः ॥ ४४ पी सिंधुरा
नंदपुरद्विजस्य तस्यांगजन्मा લખ ૨૬
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com