SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ राजा सारंगदेवना समयनी लेख १०१ २३ तिमयी भाति नागल्लदेवी ॥ २९ लालित्यं दधती मनोहरपदन्यासाभिरामाकृ तिबिभ्राणा रसपद्धर्ति मधुरतामाविभ्रती संततां । आहारैरमृतोपमैरहरहः संमोद यंती सतामंतः सत्कवितेव कस्य न मुदे २४ नागल्लदेवी भुवि ॥ ३० वीरः श्रीविजयानंदः क्षेमानंदस्य नंदनः । ताममंदगु णोदारान्दारान्प्राप्य मुदं दधे ॥ ३१ मंडलेश्वरकोटीरमणारस्य महीयसः । श्रीमन्नागलदेवीय पट्टराज्ञीपदेभवत् ।। ३२ मुकुंद । २५ इव कान्तासु विद्यानंदो घनास्वपि । सत्यायामिव सत्याब्धिय॑स्यामधिकनिर्वृतिः ॥ ३३ [श्रीमासामंतसिंह ]: श्रीतेजसिंहस्तयोः सुतौ ॥ हीरादेवी तथा तारा देवी देवीनिभे सुते ॥ ३४ भस्मोद्धूलितशूलिमौलिमिलित। २६ स्वल्र्लोककल्लोलिनी कल्लोलप्रतिमल्लकीर्तिसलिलप्रक्षालितक्ष्मातलः । आचंद्रार्क [ मसा वुदेतु विजयी राजा नको जानकी जानिश्रीररिसिंह वंशमुकुटः साम तसिंहः सुधीः ॥ ३५ यः शत्रूणां समिति शमयत्य । २७ द्भुतं बाहुतेजस्तेजः सिंहः स जयति जगन्मानसोसहंसः । धिक्कुर्वाणः स्मरमपि वपुः शोभया चित्रमेत भेजे लक्ष्मीरतिरपि तथा कीर्तिपूरो निरुद्धः ॥ ३६ हीरा देवी गभीरासौ लावण्यघवला २८ कृतिः । तदस्यै विधिना दत्तो लावण्यधवलो धवः ।। ३७ लावण्पधवलो वीर चौलुक्यकुलदीपकः । स्नेहवत्या सुदशया दिदीपे दीप्तया यया ॥ ३८ हीरादेव्या मथ विधिवशान्नाकलोकं गतायां २९ तस्या माता महिमलहरीधामनागल्लदेवी । अस्या मूर्ति त्रिभुवनगुरोविझलेशस्य गर्भागारे गौरीमिव शशिमुखीं प्राङ्मुखी निर्ममेसौ ।। ३९ अचंडचंडद्युतिमंडला. भ्या द्यौः कुंडलाभ्यामिव भा। ३० ति यावत् । नागल्लदेवीदुहितुः पवित्रा मूर्तिः क्षितौ नंदतु तावदेषा ॥ ४० विद्वान्मौनसवंशरत्नमवनीसीमंतमुक्तामणेविद्यानंदविभोर्विभाति[ भुवने लाव ण्यशर्मा गुरुः । धीमानस्ति नरायण । ३१ स्तदनुजस्तस्यानुजन्माननि श्रीधंधस्तनुजोस्य राजविकृती श्रीमानयं श्रीधरः॥ ४१ सती च सीता च सरस्वती च गंगा च गोदा च कलिंदजा च । नागल्ल देवी च नितांतमेता जयंतु सप्तापि यश ३२ स्समेताः ॥ ४२ रहस्यमिव शौचस्य सौभाग्यस्येव भाग्यभूः । पुण्यस्येव परीपाकः श्रीमन्नागलदेव्यसौ ॥ ४३ वंशे कपिष्टलमुनेरवनीवतंसरत्नंवनीपकवनीनवनी रवाहः । भूजानिपूजि ३३ तपदः पदमिदिराया गोविंद इत्यजनि कोविदसार्वभौमः ॥ ४४ पी सिंधुरा नंदपुरद्विजस्य तस्यांगजन्मा લખ ૨૬ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy