SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ४ ५ ७ १० १ [1] [ : ज ]यति तदनु तस्य प्रेयसी पीतपीतच्छविर विरत [ ॥ १ २ ८ ११ १२ .... कः । देव पयोमयपयोधपयोषिशायी पातु प्रियांकशय ३ .... [ ॥ २ ] [ स्तेज ]स्विनामग्रणीरग्रामीणगुणार्णवोनिजगत्सिंहो जगद्वांघवः । जित्वा संयति मंडलिकनिवहं स्थाने हयानां ततो । ॥ ३ दुःसामंत यवासकाव निरुहव्यूहव्यधाविस्तरव्यापारापरिभूतभूतलपति प्रौढप्रतापानलः । उन्मीलत्तरपुष्करव्यतिकर; संग्रामसीमा राघर || ४ मातुर्विझलदेव्यायः ( याः ) श्रेयसे विंझलेश्वरं श्रीवामनपुरस्यांते विश्वकान्तमचीकरत् || १ अरिसिंह इति श्रीमान्वीरस्तस्यानुभूरभूत् [ । ] ॥। ६ व्योमांतः शशिदभतः शशि कलालंकारमौलौ सुरस्रोतःपूतपयस्तरंगपटली लीलायितव्याजतः । नाभीपांडुर पुंडरीकमिष[तः पाथो ? ] षिपुत्रीपति ... .... .... कीर्त्तयः ॥ ७ सा ( मंतमु ) कुटः श्रीमान्क्षेमानंदस्तदंगभूः बभूव भूवनानंदकंदकंदलनांबुदः ॥ ८ चौलुक्य नृपतेः पुत्री श्रीवीरधवलप्रभोः श्रीमत्प्रीमलेद .... राजा सारंगदेवना समयनो लेख अक्षरान्तर [ दे ]वतारातिदून त्रिभुवनवनराजी [ नी ]रदो नीलकंठ 1000 [ ९ ]* [वि] जयानन्दस्तयोरजनिनंदनः । अपि वाचस्पतिर्मुकः के वयं तद्गुणस्तवे ॥ १० कल्पांतारभटीपतिषुपुर भिद्भालाक्षिकाला नलज्वालाजालनिभप्रभा । www. तपांडुरपुंडरीकसौखप्रसुप्तिकविरं [ च ] नचिंच चिरी [ १ ] त्रयलक्ष भक्षणकलाविख्यात कौक्षेयकः क्षोणी चक्रमलंचकार विजयानदो मुकुंदेापमः ॥ ११ सर्व्वज्ञः शक्तिपाणिर्षनपतिरमृत ज्योतिरंभोजनेत्रः सौ .... ---- [ पा ]वको धर्मराजः किंतूलवोदरत्वं वक्रत्वं मंदतां च क्वचिदपि यस्याच्चैः कीर्त्ति पूरे परि चत्वारश्चंद्रलोकप्रतिभटरुचयः सप्तलोकाबभूवुः । शैलाः कैलासलीलायितमसमशरारातिशोभाममर्त्यानद्यो गंगाविलासं सुरगजललितं कुंभिनः किं ... [ ॥ १३ ] .... दशमुखो दनुजारिणा समं निर्माय [बैरम ] चलोपि ततानतानवं । सैवेोपि शेषसमतामयतामनेनलोकं पृणेन हरिभक्तिसमृद्धबंंधु ना || १४ श्रीवामनपुरे ब्रह्मपुत्री १ पुत्रः श्री खेम पूर्ति अर्ध श २ આ લીટાની કાંઈ જરૂર નથી Shree Sudharmaswami Gyanbhandar-Umara, Surat विद्यानंदो विरेजे । सकलसुरमयः कलयामास नासौ चिराय ॥ १२ www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy