________________
९२
८
१०
गुजरातना ऐतिहासिक लेख
णौ भुवि रामकृष्णौ ॥ १० ॥ श्रीस्तंभतीर्थं तिलकं पुराणां स्तंभं जयश्रीमहितं महद्भिः || आस्ते पुरं प्रौढिममोढवंशे सुभूषिते भूप - तिवर्णनीये ॥ ११ ॥ निदर्शनं साधुसुसत्यसंधौ वं
कीर्त्तिरामः ॥ खलाख्यया यो विदितो महर्द्धिर्वृद्धिं गतो धर्म्मधनी विनीतः ॥ १२ ॥ रूपलक्षणसैाभाग्यधर्म्मदाननिदर्शनं । जाताया प्रौढनारीषु सातोऽस्य बादडा १३ सं
११
देशात्साध्वी ह्यकार्षीज्जीनपार्श्वचैत्यं यन्मंडलं नागपते फणाग्ररत्नं नु किं पुण्यममूर्त्तमस्याः ॥ १४ ॥ अविकलगुणलक्ष्मीर्वीकलः सूनुराजः समभवदिह पुण्यशीलसत्यास
...
....
लमुदयस्थं । ह्येतयोर्येन चक्रे रविरिव भुवनं यो मानितः सर्वलोकैः ॥ १५ सवितृचैत्यस्य पुरः सुमंडपं योऽकारयत्पूज्यसुधर्म्ममंडनं || स्वसा च तस्याजनि रत्नसंज्ञिका सुरत्नसूर्य्या धनसिंहगेहिनी
१२ १६ भीमडजाहण का कलवयजलखी मडगुणिमाद्या: तयोर्बभूवुस्तनया निजवंशोद्धरण धौरेयाः १७ पितृव्यकसुतैः सार्द्ध यशोवीरो यशोधनः । पालयन्नस्ति पुण्यात्मा शैवं धर्म्म जिनस्य च
१३ १८ आस्वडपुत्रौ
...
सुमदनपालाभिधौ धन्यो वृत्तानंदितलोकौ प्रीतया रामलक्ष्मणसदृक्षौ(शौ) । १९ जाया जाह्नणदेवीति स्वजन कैरवकौमुदी । तस्य पुत्रौ तया प्रसूतौ शब्दार्थाविव भारतीदेव्या २० षे ( खे ) तलः क्षितिपति
१४ गुणिगण्यो योच्छलत्कलियुगं सुविवेकात् सिंहशाववदभीर्विजयादिसिंहविश्रुत इलेंदुरयं किं । २१ दिवं गते भ्रातरि तस्य सूनौ लालाभिषे धर्म्मधुरीणमुख्ये श्रेयोऽर्थमस्यैव जिनेंद्र चैत्ये येनेह जी
१५ र्णोद्धरणं कृतं तु ।। २२ जयताद्विजविसिंहः कलिकुंभ कविदारणैककृतयत्नः । निजकुलमंडनभानुर्गुणिदीनोद्धरणकल्पतरुः २३ सद्वृत्तविमलकीर्त्तिस्तस्यासीद्गुणवंशभूः पुण्यपटोदयक्ष्माभृत्पठप
१६ षदीधिती ।। २४ अनूपमा नाम सुवृततोपि श्रियादिदेवीत्युभये तु जाये । पुरोगबंधोरभवच्च तस्य कांता वरा सूहवी धर्म्मशीला ॥ २५ देवसिंहः सुतोऽप्यस्य मेरुवन्महिमास्पदं । दीपवद् द्योतितं येन कुलं चार्थीयमा
१७ २६ गुरुपट्टे बुषैर्वण्यों यशः कीर्तिर्यशेोनिषिः । तद्बोधादर्हतः पूजां यः करोति त्रिकालजां || २७ हुंकारवंशजमहर्षमणीयमानः श्रीसांगणः प्रगुण पुण्यकृतावतारः तारेशसन्निभयशोजिनशा
....
१८ सनार्हो निःशेषकल्मषविनाशनभव्यवर्णः ॥ २८ सिंहपुरवंशजन्मा जयताख्यो विजितएनसः पक्षः । शुभधर्म्मम गवारीजिनभूमौ ननु च कल्पतरुः २९ प्रहा दनो महाभव्या जिनपूजापरायणः । पात्रदानामृतेनैव क्षालितं वसुधातलं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com