________________
खंभातमां चिंतामणि पार्श्वनाथनो शिलालेख
१९ लं ३० अपरं च अत्राऽ गमन्मालवदेशतोऽमी सपादलक्षादधचित्रकूटात् । आमानुजेनैव समं हि साधुर्यः शांभदेवो विदितोऽ य जैनः २१ धांधुर्बुधः साधुकल्हू. प्रबुद्धो धन्यो घरित्र्यां धरणी धरोऽपि । श्रीसंघभ
२० मुनिमानसाघुर्हाल्लस्तथा राहड इष्टदर्शी ३२ साधुगर्जपतिमान्यो भूपवेश्मसु सर्वदा | राजकार्यविधौ दक्षौ जिनश्रीस्कंधघारकः ३३ नरेवषेण धम्र्मोयं धामानामा स्वयं भुवि । सुतोत्तमो विनीतोऽस्यजिन चिंतामणिप्रभुः
२१ नाम्नानभोपतिरिहाधिपमाननीयः साधुः सुभक्ताः सुहृदः प्रसिद्धः । नोडेकित: साघुमदात्कदापि योदानशौंड : शुमसौं [ शैौ ] डनामा ३५ घेहेडोऽपि सुधस्थः साधुः सोमश्च सौम्यधीः । दानमंडन सौभाग्य
२२ कः सतां मतः ३६ अजयदेव इह प्रगटो जने तदनुश्वेतहरिः कुशलो जयीअनुजपून हरिर्हरिविक्रमः । सुजननामइहापि परिश्रुतः ३७ सल्लक्षणो बापणनामधेयो देदो विदांश्रेयतरश्च साधुः । सना २३ पुरेंदो जिनपूजनोद्यतो रत्नोपि रत्नत्रयभावनारतः ३८ छाजुः सुधीः पंडितमानमर्द्दनः साधुः सदा दानरतश्च जैनः एते जिनाम्यर्चन पात्रमक्ताः श्रीपार्श्वनाथस्य विलोक्यपूजां ३९ संभूय सर्वैर्विधिवत्सु
....
....
२४ भव्य पूजा विधानाय विवेकदक्षैः । श्रीधर्म्मवृद्धः प्रभवाय शश्वत्कीर्त्तिस्थितिः सुस्थितकं महद्भिः ४० वस्त्र खंडतथा कुष्टमुरुमांसी सटंकण । चर्मरंगाद्यसद्रव्यमलत्यातृषभं प्रति ४१ एको द्रम्मस्तथा
२१ मालतीलघुवस्तुतः गृडकंबल तैलाद्यतंगडादिवृषं प्रति ४२ श्रीपार्श्वनाथचैत्येs स्मिन् द्रम्मार्द्धं स्थितके कुतं भव्यलोकस्य कामानां चिंतामणिफलप्रदे ४३ संवत १३५२ वर्षे श्रीविक्रमसमतीतवर्षेषु
२६ त्रिशता समं द्विपंचाशद्विनैरेवं कालेऽस्मिन् रोपितं ध्रुवं ४४ यावतिष्ठति सर्वज्ञाः शाश्वतप्रतिमामयाः तावन्नंद्यादिमे भव्याः स्थितकं वात्र मंगलं ४५ श्रीमान् सारंगदेवः पुरवरमहितः स्तंबतीर्थं सुतीर्थं नं
२७ द्याचैत्यं जिनानामनधगुहकुलं श्रावकादान धन्याः नानातेजाघनाद्याः सुकृतपथपुषो मोषानामाहराव्ददेवो राजादिदेवो जिनभवनावधौ मुख्यतां ये गतास्ते ॥ ४६ भावाढ्यौभावभूपस्व
२८ जनपरिवृतो आजदेवापि दाता जैने घर्मेऽनुरक्ताः श्रुतिगुणसहिता: साल्हरनौ वदान्यौ । अन्ये केऽपि संतः स्थितकमिह सदा पालयत्यत्र वृद्धिं पुष्णंतस्तेषु पार्श्वे विदधतु विपलां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२९ तीं तामहाश्रीः ४७ छ ६४ प्रशस्तिरिय लिखिता ठ० सोमेनउत्कीर्णा सूत्र ० पाल्हा तेन લેખ ૨૪
www.umaragyanbhandar.com