SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख १५ सा गुणधर । सा भडसीह । श्रे नाग[ ड ] | सामत । सां झांझा । सां वयजलदेव । सा क्रूर १६ पाल । सा पदमसीह । श्रे मदनसीह । श्रे देवसीह । भणशा बेता । मण गांधी । सा जा[ ॥ ] १७ ल्हण | गुणराज । सा केसव । सां झंझा । श्रे रतन । सांत्रीकम । सोनी अर्जुन । सा चांग १८ देव । सा दामर | कंसा जयता । पूगीं तेजा । सा केसव । सा मूरा । सां कुंदा । सा नागपाल १९ प्रभृति समस्त महाजन । तथा सम | स्त ] वणिज्यारक । तथासमस्त नौवि चकप्रभृति पंचमुखन २० गरेण निजपूर्वजानां श्रेयसे देवश्रीकृष्णपादानां पूजानैवेद्यप्रेक्षणीकनिमित्तं" कृतनव्य २१ देवदायस्य व्यक्तिः ॥ मांजिष्टा घडी १द्र ६०॥ विक्रेतु कामो ददाति तथा गुदा बडा १६१ २२ दायक ग्राहकौ ददतः ॥ कणश [क] ट १ पायली १ छाटडा १ पायली पा पृततैलघडा १ प ( | ) २३ ली १ एतत् विक्रेता दधाति । एष समस्तदेवदायो आचंद्रार्कतारकं यावत् सम स्तपंचमुखनग २४ रेण दातव्यः पालनीयश्च १४ या प्रेक्षणक १५ बडा ते घडा अथवा घडी भाटे होय. १६ वया धृत. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy