________________
गुजरातना ऐतिहासिक लेख
१५ सा गुणधर । सा भडसीह । श्रे नाग[ ड ] | सामत । सां झांझा । सां वयजलदेव । सा क्रूर
१६ पाल । सा पदमसीह । श्रे मदनसीह । श्रे देवसीह । भणशा बेता । मण गांधी । सा जा[ ॥ ]
१७ ल्हण |
गुणराज । सा केसव । सां झंझा । श्रे रतन । सांत्रीकम । सोनी अर्जुन । सा चांग
१८ देव । सा दामर | कंसा जयता । पूगीं तेजा । सा केसव । सा मूरा । सां कुंदा । सा नागपाल
१९ प्रभृति समस्त महाजन । तथा सम | स्त ] वणिज्यारक । तथासमस्त नौवि चकप्रभृति पंचमुखन
२० गरेण निजपूर्वजानां श्रेयसे देवश्रीकृष्णपादानां पूजानैवेद्यप्रेक्षणीकनिमित्तं" कृतनव्य
२१ देवदायस्य व्यक्तिः ॥ मांजिष्टा घडी १द्र ६०॥ विक्रेतु कामो ददाति तथा गुदा बडा १६१
२२ दायक ग्राहकौ ददतः ॥ कणश [क] ट १ पायली १ छाटडा १ पायली पा पृततैलघडा १ प ( | )
२३ ली १ एतत् विक्रेता दधाति । एष समस्तदेवदायो आचंद्रार्कतारकं यावत् सम
स्तपंचमुखनग
२४ रेण दातव्यः पालनीयश्च
१४ या प्रेक्षणक १५ बडा ते घडा अथवा घडी भाटे होय. १६ वया धृत.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com