SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सारंगदेवनो शिलालेख अक्षरान्तर १ ॥ वेदानुद्धरते जगंति वहते भुगोलमुद्विभ्रते दैत्यान् दारयते बलि छलयते क्षत्रक्षयं कुर्व२ (ते)। [से ]तुं बंधयते हैलिं कलयते कारुण्ययातन्वते म्लेछाने मूर्च्छयते दशा कृतिकृते कृष्णाय ३ (तस्मै नमः ।। [१] संवत् १३४८ वर्षे आषाढ सुदि १३ रवावयेह श्रीम दणहिलवाटकाधिष्टितमहारा४ ( जाधि )राज श्रीसारंगदेव कल्याणविजयराज्ये तत्पादपद्मोपजीविनि महा___ सांघि महामा५ (त्य ) [श्री मधुसूदने श्री श्रीकरणादि समस्तमुद्राव्यापारान् परिपंथयतीत्येवं __ काले प्रवर्तमानेऽमु ६ (नै )[व] स्वामिना पा[ल्ह ]णपुरमुद्रायां नियुक्तमहं श्रीपेथडप्रभृति पंचकुल प्रतिपत्तौ देव७ (श्री )[ कृष्णपादानां [पू]जानैवेद्य प्रेक्षणीकनिमित्तं' अमें पलमानस्थित___ कर्त्य तथा संप्रति महं ८ (श्री) पेथडप्रभृति[ ५ ]चकुलेन तथा पंचमुखसमस्तनगरेण च कृतनव्यदेवदायस्य च शा९ सनपट्टिका यथा अमीकपलमानदेवदायस्येव्यक्तिः ॥ वृ. करण स्थितके द्र०१८० तथा वृ (0) १० मंडपिकायां स्थितके द्र० ७२ तथा | देवलेन आत्मनः श्रेयोऽर्थ पलमान आत्मीय सीकरि" ११ सत्क श्रीकृष्णपा[ दानां ]दत्त द्र० ७२ तथा" तस्थद्र० ३६ तथा अमावास्यों २ स्थितके द्र० ४ वर्ष प्रतिजातं १२ द्र० ४८ एवमेतत् पूर्व स्थितकं सांप्रतं उपविष्टमहं श्रीपेथडप्रभृतिपंचकुलेन तथा पुरो० ध १३ रणीधर । पुरो० सि( र )धर । पुरो० मोषादित्य । पुरो० हरिसर्म । सा. आभा । सा हेमा । सा महण१४ सीह । ढ तेजा । सा मयधर । श्रे साढल । श्रे देवल । सा समरा । सा धणपति । | आसधर १ भूग ५५२५२था २ पाये। मुद्विभ्रते पाया हलं ४ पाया म्लेच्छान् ५५भनेतौनीषयमां पयुच्या छ. ६ वाया प्रेक्षणक ७ पाया अग्रे ८ वाय। पाल्यमान वाया अग्रीय पाल्यमान १.वाया पाल्यमान ११ सीकिरि सुधा सीरकने परमायुंह।. १२ पांया तत्स्थ १३ या अमावास्यायां. લેખ ૨૩ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy