________________
गजकवि नानाकनी प्रशस्ति ४१ से यः सतां सीमा निरमासीदुमेश्वरं । ४३ [1] इह स्वनाम्ना त्रिपुरांतके
श्वरं महत्तरश्रीत्रिपुरांतको व्यधात् । प्रियाभिधानेन मनोरमं श्रिया रमा४२ पतिः संविदधे रमेश्वरं । ४४ [॥] गोरक्षकं भैरवमांजनेयं सरस्वती सिद्धि
विनायकं च । चकार पंचायतनांतराले बालेन्दुमौलिस्थितमानसो ४३ यः ४५ ॥] आत्मबाहुयुगसौहृदांचितस्तमसौरभशुभंसुतोरणं । दूरमस्तदुरित
स्तदुत्तरद्वारभूपरिसरे चकार यः । ४६ [॥ ] सम्माजनाय देवा४४ ना कावडिद्वयमभसः । सम्मार्जनो जगत्याश्च कोलिनी प्रतिवासरं। ४७ [॥]
कर्तव्यमेतदुभयं बटुकेन पटीयसा । स्वमासपाटकद्रव्यनैवेद्या४५ न्नोपयोगतः । ४८ युग्मं । श्रीखंडहेतोः शशिखंडमौलिपुरानुकुल्येन मपारके
यः । द्रम्मांश्चकार प्रतिमासमष्टावष्टापदोत्सर्गनिसर्गपूतः । ४९ [॥] ४६ दातव्यं मालि[ क ]श्रेण्या शतपत्रशतद्वयं । नवीनकणवीराणां द्वे सहस्रे च नि
त्यशः । ५०[॥ ] धाटीवाहाय वाटीभ्यो ग्रहीतुं शुचि[ वेदि ]कां । चक्रे परी४७ क्षिपट्टे यः षड् द्रम्मान्मासपाटके । ५१ [॥ ] माणकद्वितयं चोषा मुद्गानामेक
माणकं । धृतं कर्षाश्च चत्वारस्तैलं दीपायतादृशं । ५२ [॥] जात्यानि पंच४८ पूगानि स्थितके स्थितिशालिना । कोष्टागारे गुणज्ञेन प्रत्यहं येन चक्रिरे । ५३
युग्मं । इहैव धूपवेलार्थ गुग्गुलस्य मणद्वयं । यः पुण्येषु समा४९ सक्तः प्रतिमासमकारयत् । ५४ [॥ ] पत्र - - च पंचाशत् पत्राणि
फणिवीरुधा । मेहरेण प्रदेयानि नित्यं बीकटहेतवे। ५५ [॥] पशुपालेन तदे५० वं धर्मस्थानोपहारसंबद्धं । श्री---- कोष्टागारादानाय दातव्यं । ५६
[1] चोषा माणकमेकं निवर्वीपे पल्लिकाद्वयं मुद्गाः । नित्यं घृतकौ द्वाविति ५१ पशुपालाय दातव्यं । ५७ [1] [इद ] xx . दातव्यं नित्यनैवेद्यहेतवे ।
ततस्तदन्नं बटुना पचनीयं प्रयन्नतः । ५८ [॥] पशुपालेन संकल्प्य तनैवे५२ छ सबीटकं । बटुकाय प्रदा[तव्यं ] - - [कर्म ] विधायिने । ५९ [1]
मंडपिकायां स्थितके चातुर्जातकशासनात् । प्रत्यहं यः सतां सीमा द्रम्ममेकमका५३ रयत् । ६० [॥ ] अत्रैव कारयामास प्र - - - मुदारधीः । स्थितके यो
नव द्रम्मान् बटुकग्रासहेतवे । ६१ [॥ ] पूजामप्रतिमां कर्तुं प्रतिमासमुपेयुषः। ५४ देयाः पंचदश द्रम्माः पशुपालस्य[धर्म ]तः । ६२ [॥] चातुर्जातकपादानां
यः संमिलितपोतके । ततः पंचदश द्रम्मान् प्रतिमासं व्यपत्त यः ६३[1] हट्टानि शो ४४ वंशस्थ. श्री.४५ पति प्रसा.४६ थाईता मा ४७-४८ मनुष्टु खi.ve છંદ ઉપજાતિ શ્લો. ૫૦ થી ૫૫ અનુષ્યભ . ૫૬-૫૭ આર્યા છે. ભગવાનલાલ શ્લોક ૫૬ ની ખાલી NEभा सोमनाथ म पति सूयवे. ओ. ५८ थी १४ अनुटुमा ५८-शि -दमेव प्रदातव्यं पांया नैवेद्य दांया पूजाकर्म रक्षा ११ पांच्या प्रतिमासमुदारधीः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com