SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ૧ गुजरातना ऐतिहासिक लेख २७ चे । २७ [॥ ] प्रेंखालितानि कलसोद्भवपादमुद्रा निःकल्मषाकृतिषु विंध्यगिरेः शिलासु । रेवाजलानि गजराजविगाहलीला - - 22312 २८ षाण्यपि यः सिषेवे । २८ [ ॥ ] गोदावरीतीर विहारिणीभिर्वनस्थलीनामधिदेवताभिः । कृतार्थयन्नध्वगदृक्पयोजं यो जंगमस्त्र्यंवकं - -~-~- । २९ [] २९ ततः शर्माद्वैतरसामिरामे रामेश्वरं चेतसि चिंतयन् यः । ददर्श लंकाधिपकालरात्रेः प्रस्थानवीथीमिव सेतुलेखां । ३० [ ॥ ] श्रीदेवपत्तनसम ३० स्तघनस्तनीनां नेत्रारविंदसुकृतैरिव सानुबंधैः । तीर्थावगाहनधिया दिशि पश्चिमायामायातवानुपशमायतनं कृती यः । ३१ [ ॥ ] सरस्वती३१ सागरसंप्रयोगविभूषिताभोगमथागमद्यः । सोमेशचूडावल मानवालचंद्रप्रभासंवलितं प्रभासं ३२ [ ॥ ] इह महीतलतीर्थविगाहना ३२ दखिलतीर्थमयीं दधदाकृतिं । भुवनभूषणभूतमभूषयन्नगरमिंदुकलाभरणस्य यः । ३३ इह साक्षादुमाकांतः श्रीमान् गंडवृहस्पतिः । ३३ आर्यमेनं विनिर्माय षष्टं चक्रे महत्तरं । ३४ [ ॥ ] स्थानकं निजविशुद्धचरित्रैरुद्धरिस्थति महत्तर एषः । इत्यवेत्य मुमुदे हृदि चातुर्जातके ३४ न गुणजातरसेन । ३५ [ ॥] अस्ति श्रीत्रिपुरांतकोपि विबुधश्रेणी किरीटोपलच्छायापल्लवलालितांह्निकमलः कासां गिरामध्वनि । यस्योद्दामचरि ३५ त्रवैभवनिधेरेषा कियंतं गुणग्रामं धारयतु स्वकुक्षिकुहर क्रोडे वराकी श्रुतिः । ३६ [ ॥ ]धनानि कामाधिकवामलोचनप्रांचलचं ३६ चलानि यः । ददौ महादौस्थ्यनिपीडितात्मने सतां प्रपन्नार्चिहरा हि संपदः । ३७ [॥ ] आस्थितस्य पुरुषोत्तमभूय कामजन्मनि समाहितबुद्धेः । य ३७ स्य पुण्यघटितस्य रमेति प्रेयसी भुवनभूषणमास्ते । ३८ [ ॥ ] सरस्वतीमौलिशयालुकेतकीपलाशलक्ष्मीसहपांशुकेलयः । महात्मनो यस्य म ३८ होज्वला गुणा दिगंगनानामवतंसतां ययुः । ३९ [ ॥ ] सोमेश्वरायतनमंडपमुतरेण श्रीभाजि जीर्णघटिकालयसंनिधाने । श्रीकंठपंचमुखवा ३९ समधिष्ठितानि येनाक्रियंत कृतिनायतनानि च । ४० [ ॥ ] मातुर्माल्हणदेव्या[यः ] श्रेयसे माल्हणेश्वरं । सतामध्येयमहिमा तन्मध्ये निरमापय ४० त् । ४१ [ ॥ ] उमापतेरायतनं नाम्ना गंडवृहस्पतेः । कृती कृतयुगाचारः कारयामास तत्र यः । ४२ [ ॥ ] श्रीवृहस्पतिभार्याया श्लाध्यजन्मनः । श्रेय . २८ वसंततिला वा प्रखोलितानि, कलशोद्भव, निष्कल्मषा २७ उपलति साउनु अंत पाε जंगमस्त्र्यंबकमाससाद हवाना संभव छे. . 30 उपन्नति मा ३१ वसंततिले ३२ उन्नति वांया बाल° श्ेा. ३३ द्रुतविलम्भितो. ३४ अनुष्टुभवांया बृहस्पति षष्ठं प्रो. उ ७६: स्वागता. चि उद्धरिष्यति । ३ शासविद्वीति सो.३७ ७६ वंशस्थ ता. ३८ स्वागता वांथे। पुरुषोत्तम भूयं श्रतेा. ३४ ७६ः वंशस्थ . ४० पसंतति । ४१-४३ अनुष्टुव बृहस्पतेः । बृहस्पति. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy