SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ राजकवि नानाकनी प्रशस्ति १३ लक्ष्मीसंभोगकंदलितसौख्यनिमग्नचेताः । क्षोणीसमुद्धरणकेलिरसोत्तरंगः सारंग देव इति शार्ङ्गधरानुभावः । १२ [॥] युधि यादवमा१४ लवेश्वरावकृत क्षीणबलौ बलेन यः । पृथुविग्रहधारिणौ पुरापतगेंद्रो गजकच्छपा विव । १३ [1] इतश्च । भट्टारकश्रीलकुलीशमूर्त्या तपः१५ क्रियाकांडफलप्रदाता । अवातरद्विश्वमनुग्रहीतुं देवः स्वयं बालमृगांकमौलिः । १४ [॥ ] अनुग्रहीतुं च चिरं विपुत्रकानुलूकभूतानभिशाप. १६ तः पितुः । ललाटमा इव लाटभूषणं समेत्य कारोहणमध्युवास यः। १५ [1] अवतेरुश्चत्वारः पाशुपतव्रतविशेषचर्यार्थ । इह कुशिकगा१७ र्यकौरुषमैत्रेया इति तदंतसदः । १६ [1] ततस्तपस्विनां तेषां चतुर्की जा तिरुद्गता । भुवं विभूषयामास चतुरर्णवमुद्रितां । १७ [॥] एतैरनुगृ१८ हीतानामन्वयेन महात्मनां । निःसीमवैभवं श्रीम x + xx कमित्यभूत् । १८ गायेयगोत्राभरणं बभूव स्थानाधिपः कार्तिकराशिनामा । १९ मूर्तस्तपोराशिरिवाश्रितानामालोकमात्रेण हरन्नधानि । १९ [॥] तेन स्वहस्त कमलानुगृहीतजन्मा वाल्मीकिराशिरुदियाय दयालुचेताः [1] २० वाणी च तीर्थपदवीं च सदा पदानां न्यासैः स्वचित्तविमलाकृ [ति ]भिः पुनानः । २० [॥] तेनानुगृह्य समकेति सतां प्रबोधकारी तपोधनयुवा त्रि२१ पुरांतकेति साक्षाद्भवंति विबुधाः किल तद्विधानांहस्तांबुजेन दृषदोपि कृतप्रतिष्ठाः॥ २१ [॥] वाल्मीकिराशेः सुगृहीतनाम्नस्तस्यैष शिष्यस्त्रिपुरांतकेति । २२ तीर्थातरालोकनकौतुकेन पवित्रयामास दिशश्चतस्रः । २२ [॥] पूर्व तपस्विगृ हिणीस्मृहणीयमूर्तिर्यो देवदारुविपिने वि[ जहार ] २३ देवः । आशावधूलवणिमानमनुग्रहीतुं तीर्थावगाहनमिषेण चचार सोयं । २३ [॥] समाधिपूतेन हृदंबुजेन यः - यि-०० - "-[] २४ ततः शुचिब्रह्मसरः सरोजैरानर्च केदारपदारविंदे । २४ [॥] जगद्गुरुं चेतसि यः प्रपद्य यागेश्वरं मूर्तमि-.-.[] -.-..२५ प्रसादसंपत्तिलभ्यानि तपः फलानि । २५ [1] मिथो मिलज्जन्हुकलिंकदन्यात. रंगहस्तोपहृतैः पयोभिः । ससर्ज यस्याजि .-.--.-. २६ षः पाद्यमिव प्रयागः । २६ [॥] प्रदक्षिणीकृत्य सतां प्रदीपः श्रीपर्वतं यः किल सर्वतोपि । श्रीमल्लिनाथस्य विलोकनेन कृतार्थ--..- લો. :૧૨ રનમનું પહેલું પદ અસ્પષ્ટ છે. લે. ૧૩ છંદઃ વૈતાલીય બ્લો. ૧૪ છંદઃ ઉપજાતિ . ૧૫ ઇંદઃ વંશસ્થ ક. ૧૬ છંદઃ આર્યા શ્લોક ૧૭–૧૮ અનુષ્યભૂ લો. ૧૯ ઇદઃ ઈન્દ્રવજા શ્લોક ૨૦–૨૧ વસંતતિલકા .. ૨૨ છદઃ ઉપજાતિ . ૨૩ છંદઃ વસંતતિલકા દ્વાક ૨૪- ૨છંદ पन्नात.. .? લેખ ૨૧ - - - - -- -- Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy